SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११४ ] सेतुबन्धम् [ चतुर्थ विमला - प्रबुद्ध होने के अनन्तर एक ही गमनोत्साह, सभी कपियों के ( अनध्यवसाय रूप ) अन्धकार के हट जाने से सुव्यक्त हृदयों में एक साथ उसी प्रकार सम्बद्ध हो गया जिस प्रकार प्रातः कालीन आतप, अन्धकार के हट जाने से प्रकट सभी पर्वतशिखरों में एक साथ सम्बद्ध हो जाता है ॥२॥ | अथ तेषामुत्साहाधिक्यमाह तो दप्पमुहपसाओ प्राढतो ताण हिश्र प्रहसिउज्जोम्रो । रणविक्कमग्गहत्थो णिअसहाम्रो व्व पहरिसो विस्थरितम् ॥ ३॥ [ततो दर्पमुखप्रसाद आरब्धस्तेषां हृदयहसितोयोतः । रणविक्रमाग्रहस्तो निजकस्वभाव इव प्रहर्षो विस्तरितुम् ॥] तत उत्साहानन्तरं तेषां प्रहर्ष आनन्दो विस्तरितुं विस्तारं गन्तुमारब्धः । निजकस्वभाव इव प्रकृतिचाञ्चल्यमिवेति सहोपमा । चाञ्चल्यहर्षावुभावपि विस्तरितुमारधावित्यर्थः । प्रहर्षः कीदृक् । दर्पेण मुखस्य प्रसादो यस्मात्सः । पूर्वमप्रसादः स्थित इति भावः । एवं हृदयाद्यद्धसितं तेनोद्द्योतः प्रकाशो यस्य । हास्यवैलक्षण्येन हर्षस्य पारमार्थिकत्वं ज्ञातमिति भावः । एवं रणविक्रमस्याग्रहस्तो हस्तालम्बः । हर्षेण विक्रमो वर्धित इति भावः । चाञ्चल्यमपि दर्पस्य बलस्य मुखप्रसादो मुखप्रसन्नता तद्रूप इति रूपकम् । यथा मुखप्रसादेन हृदयं ज्ञायते तथा चाञ्चल्येन दर्प इति भावः । एवं हृदयहास्यस्योद्द्योतो यस्मादिति हास्य प्रकाशकारणम् । रणविक्रमस्य हस्तालम्बो वृद्धिहेतुत्वादित्यर्थः । 'मनः प्रसादो हर्षः स्यादभीष्टाप्तिस्तवादिभि:' । 'दर्पोऽहंarratiयो:' इति विश्वः ।। ३ ।। विमला — उत्साह के अनन्तर उन कपियों के के समान उनका प्रहर्ष बढ़ने लगा, जिससे दर्प के हो गये, हृदय से हर्षसूचक हास्य उद्गत हुआ बढ़ गया ॥ ३॥ अर्थकादशभिस्तेषां प्रत्येकमुत्साहचेष्टामाह बहुलुद्धअघाउरअं रिसहेण धुम्रोज्झराहक श्रोतग्रलम् । भिण्णं वामभूअसिरे उम्मूलिअवलिपण्णअं गिरिसिहरम् ॥। ४ ॥ [ बहुलोद्धतधातुरज ऋषभेण धुतनिर्झराहतकपोलतलम् । भिन्नं वामभुजशिरस्युन्मूलितवलितपन्नगं गिरिशिखरम् ॥ स्वभाव ( प्रकृतिचाश्वल्य ) कारण उनके मुख प्रसन्न और रणविषयक विक्रम ऋषभनाम्ना वानरेण गिरिशिखरमेकं दक्षिणहस्तेनोत्पाट्य वामभुजस्य शिरस्यं से भिन्नं विक्षिप्तं सच्चूर्णितमित्यर्थः । सुग्रीवो मदग्रे ऽप्यहंकारमाचरतीति क्रोधः । प्रभुत्वादस्य किमपि कर्तुं न शक्यते इति शिखरः प्रहारेण स्ववपुषि निपातित इति भावः । प्रकृतिचाञ्चल्यमेवेदमिति वा । कीदृक् शिखरम् । बहलान्युद्धतानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy