SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [८५ कृतं कार्य युद्धादि यस्तान् गृहीतसहचारान् ताल वृक्षसमानांस्तदाकारान्भुजान्प्रेक्षध्वम् । कीदृशान् । अनुत्ता अप्रेरिता अलसैर्मा लक्ष्मीर्येषाम् । अथवा अनुत्ता अनुत्क्षिप्ता पररित्यर्थात् । अत एवालसा स्थिरा मा लक्ष्मीर्येषाम् । यद्वा न उत्ताला उद्भटा अपि समास्तुल्या येषां तान् । तथा सति भवतां निभृतः परैरगम्यो राजसो भावो रजोगुण विजृम्भितं मरणादिभयमपतु। ततः प्रतिपक्षस्य रावणस्य च राजस्वभावो राजत्वमपतु गच्छतु । तथा च भवतां भुजा एव सामग्री । तदवलोकने सति बलस्मृत्या मरण भयनिवृत्ती रावणवधः स्यादेवेति वृथा विलम्ब इति भावः ॥१५॥ विमला--अपने इन भुजों को देखो, जिन्होंने बड़े-बड़े ( युद्धादि ) कार्य किये हैं, जिनका आकार तालवृक्ष के समान है तथा बड़े-बड़े उद्भट भी जिनकी समता नहीं कर सकते। तुम लोगों का छिपा हुआ राजस्वभाव अर्थात् मरण आदि का भय निवृत्त हो और शत्रु रावण का राजस्वभाव अर्थात् राजत्व समाप्त हो जाय ॥१५॥ समुद्र लङ्घन मशक्यमेवेति तदकरणेनाप्रकर्ष इत्याशङ्कयाह संखोहिअमअरहरो संभन्तुन्वत्तविरक्खसलोओ। वेलाअडमुमन्ते अहणे हसइ हिअएण मारुअतणओ॥१६॥ [संक्षोभितमकरगृहः संभ्रान्तोवृत्तदृष्टराक्षसलोकः । वेलातटमुह्यतोऽथास्मान्हसति हृदयेन मारुततनयः ।।] लङ्घनसमये चरणसंक्रमणादिना संक्षोभितमान्दोलितं मकराणां गृहं समुद्रो येन । लङ्कादाहसमये संभ्रान्ताः कृत्यमूढा उद्वृत्ताः इतस्ततो गामिनो दृष्टा राक्षसलोका येन तादृशो मारुतिर्वेलातट एव मुह्यतो मोहापन्नानस्मान् अथ मोहोत्तरं हृदयेनोपहसति । तथा च मया समुद्र मुल्लध्य राक्षसानाकुलीकृत्य समागतम् । एते वेलाया एव तटे मुह्यन्ति न तु समुद्रस्य तटमप्यागता इति गूढाहंकारेण सगोत्रेण कृत उपहासो मरणादप्यतिरिच्यत इति भावः ॥१६॥ विमला-वेला के तट पर हमें व्याकुल देख यह हनुमान मन ही मन हँस रहा है, क्योंकि यह इस मकरालय ( समुद्र) को ( अपने चरणसङ्कमण से ) कुछ दिन पूर्व ही संक्षुब्ध कर चुका है और उन राक्षसों को भी देख चुका है जो ( लंका के जलते समय ) किंकर्तव्यविमूढ हो इधर-उधर भाग रहे थे ।।१६॥ भयहेतुसमुद्रप्रतिहतत्वादुत्साह एव नोदेति कुतस्तत्प्रकृतिको वीरो रस इत्याशङ्कयाह अव्वोच्छिण्णपसरिओ अहि उद्धाइ फुरिअसूरच्छाओ। उच्छाहों सुभडाणं विसभक्खलिओ महाणईण व सोत्तो ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy