SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ મૂળ સૂત્ર] ( २८४ ) तिपि तहामुत्ति, जं गिरं भासए नरो । तम्हा सो पुट्ठो पावेणं, किं पुणं जो मुसं वए ? ॥७-५॥ (२८५) तम्हा गच्छामो वक्खामो, अमुगं वा णे भविस्सइ । अहं वाणं करिस्सामि, एसो वा णं करिस्सइ || ७-६ ॥ (२८६) एवमाई उ जा भासा, एसकालंमि संकिआ । संपयाईअम वा, तंपि धीरो विवज्जए ॥७-७॥ (२८७) अईअंभि अ कालंमि, पच्चुप्पण्णमणागए । जमहं तु न जाणिजा, एवमेअं ति नो वए ॥ ७-८ ॥ (२८८) अईअंमि अ कालंमि, पच्चुप्पण्णमणा गए । ? जत्थ संका भवे तं तु एवमेअं ति नो वए ॥ ७-९ ॥ (२८८) अईअंमि अ कालंमि, पच्चुप्पण्णमणा गए । निस्संकिअं भवे जं तु, एवमेअं तु निद्दिसे ॥७-१०॥ (२८०) तहेव फरुसा भासा, गुरुभूओवघाइणी । सच्चा विसा न वक्तव्वा, जओ पावस्स आगमो ॥७ - ११ ॥ ( २८-१) तहेव काणं काणेत्ति, पंडगं पंडगेत्ति वा । वाहिअं वा वि रोगित्ति, तेणं चोरे ति नो वए ॥७-१२ ॥ (२८२) एएणऽन्ने अहेणं, परो जेणुवहम्मद | आयार - भावदोसन्नू, न तं भासिज पन्नवं ॥ ७-१३॥ (२८-३) तहेव होले गोलित्ति, साणे वा वसुलित्ति अ । दम दुहए वा वि, नेवं भासिज्ज पन्नवं ॥ ७-१४॥ (२८४) अजिए पजिए वा वि, अम्मो माउसिअत्ति अ । पिउस्सिए भायणिञ्जत्ति, धूए णत्तुणिअत्ति अ ॥७ - १५॥ Jain Education International For Private & Personal Use Only ૪૫ www.jainelibrary.org
SR No.001885
Book TitleAgam 42 Mool 03 Dash Vaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherShashikant Popatlal Trust Ahmedabad
Publication Year
Total Pages494
LanguageGujarati, Prakrit
ClassificationBook_Gujarati, Canon, Agam, & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy