SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ૪૧૪ [ दृश वैहासि (२७५) नगिणस्स वा वि मुंडस्स, दीहरोमनहंसिणो । मेहुणा उवसंतस्स, किं विभूसाइ कारिअं ? ||६ - ६५॥ (२७९) विभूसावत्ति भिक्खू, कम्मं बंधइ चिक्कणं । संसारसाय रे घोरे, जेणं पडइ दुरुत्तरे ||६ - ६६॥ (२७७) विभूसावत्तिअं चेअ, बुद्धा मन्नंति तारिसं । सावज्जबहुलं चेअं, नेयं ताईहिं सेविअं ||६-६७॥ (२७८) खवंति अप्पाणममोहदं सिणो, तवो रया संजम अज्जवे गुणे । धुणंति पावाई पुरेकडाई, नवाई पावाई न ते करंति ॥६-६८ ।। (२७८ ) ओवसंता अममा अकिंचणा, सविज्जविज्जाणुगया जसंसिणो । उउपसन्ने विमले व चंदिमा, सिद्धिं विमाणाई उर्वेति ताइणो-त्ति बेमि ||६-६९॥ અધ્યયન સાતમુ (२८०) चउन्हं खलु भासाणं, परिसंखाय पनवं । दुहं तु विषयं सिक्खे, दो न भासिज्ज सव्वसो 119-211 (२८१) जा अ सच्चा अबत्तव्वा, सच्चामोमा अ जा मुसा । जा अ बुद्धेहिं नाइन्ना, न तं भासिज्ज पन्नवं ॥ ७ - २॥ (२८२) असच्चमो सच्चं च अणवज्जमककसं । समुप्पेहमसंदिद्धं, गिरं भासिज्ज पनवं ||७ - ३ | (२८३) एअं च अट्टमन्नं वा, जं तु नामेह सासयं । सभासं सच्चमोसंपि तं पि धीरो विवज्जए ॥७-४ ॥ , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001885
Book TitleAgam 42 Mool 03 Dash Vaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherShashikant Popatlal Trust Ahmedabad
Publication Year
Total Pages494
LanguageGujarati, Prakrit
ClassificationBook_Gujarati, Canon, Agam, & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy