SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ - ૪૧૬ [દશ વૈકલિક (१८८) सयणासणवत्थं वा, भत्तपाणं व संजए। अदितस्स न कुप्पेज्जा, पञ्चक्खे वि अदीसओ ॥२-२८॥ (१८९) इथिअंपरिसंवा वि, डहरं वा महल्लगं । वंदमाणं न जाइज्जा, नो अणं फरसं वए ॥२-२९॥ (१८०) जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे । एवमन्नेसमाणस्स, सामण्णमणुचिट्ठइ ॥२-३०॥ (१८१) सिया एगइओ लड़े, लोभेण विणिगृहइ । मामेयं दाइयं संतं, दणं सयमायए ॥२-३१॥ (१८२) अत्तट्ठागुरुओ लुद्धो, बहुं पावं पकुव्वइ । दुत्तोसओ य सो होइ, निव्वाणं च न गच्छइ ॥२-३२॥ (१८3) सिआ एगइओ लड़े, विविहं पाणभोअणं । भद्दगं भदगं भुच्चा, विवन्नं विरसमाहरे ॥२-३३॥ (१४४) जाणंतु ता इमे समणा, आययट्ठी अयं मुणी। संतुट्ठो सेवए पंतं, लूहवित्ती सुतोसओ ॥२-३४॥ (१८५) पूयणट्ठा जसोकामी, माणसंमाणकामए । बहुं पसवई पावं, मायासलं च कुव्वइ ॥२-३५॥ (१८६) सुरं वा मेरगं वा वि, अन्नं वा मज्जगं रसं । ससक्खं न पिबे भिक्खू , जसं सारक्खमप्पणो ॥२-३६॥ (१८७) पियइ एगओ तेणो, न मे कोइ विआणइ । तस्स पस्सह दोसाई, नियडिं च सुणेह मे ॥२-३७॥ (१८८) वडढइ सों(सु)डिआ तस्स, मायामोसं च भिक्खुणो। अयसो अ अनिव्वाणं, सययं च असाहुया ॥२-३८॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.001885
Book TitleAgam 42 Mool 03 Dash Vaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherShashikant Popatlal Trust Ahmedabad
Publication Year
Total Pages494
LanguageGujarati, Prakrit
ClassificationBook_Gujarati, Canon, Agam, & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy