SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ મૂળ સૂત્ર] (१७७) तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिंसं ॥२- १७॥ (१७८) सालुअं वा विरालिअं, कुमुअं उप्पलनालियं । मुणालिअं सासवनालिअं, उच्छुखंडं अनिव्वुडं ॥२-१८॥ (१७८) तरुणगं वा पवालं, रुक्खस्स तणगस्स वा । अन्नरस वा वि हरिअस्स, आमगं परिवज्जए ॥२- १९ ॥ (१८०) तरुणिअं वा छिवाडि, आमिअं भज्जिअं सयं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥२-२०॥ (१८१ ) तहा कोलमणुस्सिन्नं, वेलुअं कासवनालिअ । तिलपपडगं नीमं, आमगं परिवज्जए || २-२१॥ (१८२) तहेव चाउले पिहूं, विअर्ड वा तत्तनिव्वुडं । तिलपिट्ठपूइपिन्नागं, आमगं परिवज्जए || २ - २२ ॥ (१८३ ) कवि माउलिंगं च, मूलगं मूलगत्तिअं । आमं असत्यपरिणयं, मणसा वि न पत्थए ॥२-२३॥ (१८४) तहेव फलमंधूणि, वीअमंधूणि जाणिआ । बिहेलगं पिआलं च, आमगं परिवज्जए ||२ - २४॥ (१८५) समुयाणं चरे भिक्खू, कुलं उच्चावयं सया । नीयं कुलमइकम्म, ऊसढं नाभिधार ( a ) ए ॥ २ - २५॥ (१८६) अदीणो वित्तिमेसिज्जा, न विसीइज्ज पंडिए । अमुच्छिओ भोयमि, मायन्ने एसणारए ॥२- २६॥ (१८७) बहु परघरे अस्थि, विवि खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज्ज परो न वा ॥२-२७॥ Jain Education International For Private & Personal Use Only ૪૧૫ www.jainelibrary.org
SR No.001885
Book TitleAgam 42 Mool 03 Dash Vaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherShashikant Popatlal Trust Ahmedabad
Publication Year
Total Pages494
LanguageGujarati, Prakrit
ClassificationBook_Gujarati, Canon, Agam, & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy