SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ મૂળ સૂત્ર ] " (२) पुरेकम्मेण हत्थेण, दव्वीए भायणेण वा । दितिअं पडिआइक्खे, न मे कप्पड़ तारिसं ॥ १ - ३२॥ (23) एवं - उदउल्ले ससिणिद्धे, ससरक्खे मट्टियाउसे । हरियाले हिंगुलए, मणोसिला अंजणे लोणे ॥१-३३॥ (९४) गेरुअ - वन्निअ - सेढिअ, सोरट्ठिअ पिट्ठकुक्कुसकए (य) । उमिसंस, संसठे चेव बोधव्वे ॥१-३४ || (4) असंसण हत्थेण, दव्वीए भायणेण वा । दिखमाणं न इच्छिज्जा, पच्छाकम्मं जहिं भवे ॥१-३५॥ (६) संसद्वेण य हत्थेण, दव्वीए भायणेण वा । दिज्जमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे ॥१-३६॥ (७) दुण्हं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिज्जमाणं न इच्छिज्जा, छंद से पडिलेहए ॥१-३७॥ (८८) दुहं तु भुंजमाणाणं, दो वि तत्थ निमंतए । दिज्जमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे ॥१-३८॥ (८) गुव्विणीए उवन्नत्थं विविहं पाणभोअणं । " भुंजमाणं विवज्जेज्जा, भुत्तसेसं पडिच्छए ॥१-३९॥ १०० ) सिआ य समणट्टाए, गुव्विणी कालमा सिणी । उडिआ वा निसीइजा, निसन्ना वा पुणु ॥१-४०॥ १०१) तं भवे भत्तपाणं, तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पर तारिसं ॥१-४१ ॥ १०२) थणगं पिजएमाणी, दारगं वा कुमारिअं । तं निक्खिवित्तु रोअंतं, आहरे पाणभोअणं ॥१-४२ । Jain Education International For Private & Personal Use Only ४०७ www.jainelibrary.org
SR No.001885
Book TitleAgam 42 Mool 03 Dash Vaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherShashikant Popatlal Trust Ahmedabad
Publication Year
Total Pages494
LanguageGujarati, Prakrit
ClassificationBook_Gujarati, Canon, Agam, & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy