SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ सुरसुंदरी चिंतिय भणियं एयंपि जाणियं देव ! । दुवत्थं दु-समत्थं उत्तरमेत्थं 'सं-सं-कं' ते ॥ ५५ ॥ इय पण्होत्तर- भिंदण- करणिक्क-रसाणवग्ग - हिययाण । देवी-निवाण तहियं समागओ कसिण - गुरु- सप्पो ॥ ५६ ॥ अह पुव्व - वेरिएणवि सप्पेणं तेण दोण्णिवि जणाई । दुट्ठेण पट्ठि देसे दट्ठाई गरुय - रोसेण ॥ ५७ ॥ सप्पो सप्पोत्ति पैयंपिरीइ देवीइ कलयलं सोच्चा । अह खग्ग- वग्ग - हत्था समागया अंग- रक्खा से ॥ ६८ ॥ भुयगोवि हु भय - संभम - वेविर-देहो कयावराहोत्ति । नासंतो हणिऊणं खेडाखंडीकओ तेहिं ॥ ६९ ॥ तयणंतरमुच्छलिओ महंत - कोलाहलो परियणस्स । समयं चिय निव - देवी-देह-ट्ठिय-विस - वियारेण ॥ ६० ॥ तओ । 1 । सुरसुन्दर्या चिन्तयित्वा भणितं एतदपि ज्ञातं देव ! I द्विर्व्यस्तं द्विः समस्तमुत्तरमत्र श- शं- कं ( शशङ्कं ) तव ॥ ५५ ॥ इति प्रश्नोत्तरभेदनकरणैकरसयोर्व्यग्रहृदययोः देवीनृपयोस्तत्र समागतः कृष्णगुरुसर्पः ॥ ५६ ॥ अथ पूर्ववैरिकेणाऽपि सर्पेण तेन द्वावपि जनौ दुष्टेन पृष्टिदेशे दष्टौ गुरुरोषेण ॥ ५७ ॥ सर्पः सर्प इति प्रजल्यित्र्या देव्याः कलकलं श्रुत्वा 1 अथ खड्गव्यग्रहस्ताः समागता अङ्गरक्षकास्तस्य ॥ ५८ ॥ भुजङ्गोऽपि हु भयसंभ्रमवेपनशीलदेहः कृतापराध इति । नश्यन् हत्वा खण्डखण्डीकृतस्तैः ॥ ५९ ॥ तदनन्तरमुच्छलितो महाकोलाहलः परिजनस्य । समकमेव नृपदेवीदेहस्थितविषविकारेण ॥ ६० ॥ = १. द्विर्व्यस्तम् । २. द्विः समस्तम् । ३. ससं ( शशम् = हरिणम् ) कं (जलम् ); स ! (सगण ! इत्यर्थः ) सं (शं= सुखम् ) कं ( कं = सुखं ); ससंकं (शशाङ्कम् ); ससंकं ( सशङ्कम् ) ? ४. प्रजल्पित्र्याः । ५. खण्डखण्डीकृतः । सुरसुन्दरीचरित्रम् षोडशः परिच्छेदः Jain Education International For Private & Personal Use Only ६४३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy