SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ तत्तो य गुरु-समीवे सुरसुंदरी-मयरकेउ-पमुहेहिं । सम्मत्त-रयण-मूलो सावग-धम्मो-पंवन्नोति ॥ २४० ॥ अह चित्तवेग-पमुहा मुणिण सूरिस्स पाय-मूलम्मि । गहणासेवण-रूवं सिक्खं अब्भसिउमाढत्ता ॥ २४१ ॥ कमलावइ-पमुहाओ अज्जाओ सुव्वयाइ-गणिणीए । पासम्मि साहु-किरियं सिक्खंति पढंति अंगाई ॥ २४२ ॥ छट्ठट्ठम-दसम-दुवालसाई विविहं तवं पकुव्वंति । विणयं गुरुण सम्मं वेयावच्चं च सव्वेवि ॥ २४३ ॥ अह चित्तवेग-मुणिणा चोद्दस-पुव्वाइं तत्थ पढियाइं । भिन्नक्खर-पुव्वधरो जाओ अचिरेण कालेण ॥ २४४ ॥ अह सुप्पइट्ठ-सूरी सूरिं ठविऊण चित्तवेग-मुणिं । कय-अणसणो महप्पा निव्वाणमणुत्तरं पत्तो ॥ २४५ ॥ ततश्च गुरुसमीपे सुरसुन्दरीमकरकेतुप्रमुखैः । सम्यक्त्वरत्नमूलः श्रावकधर्मप्रपन्न इति ॥ २४० ॥ अथ चित्रवेगप्रमुखा मुनयः सूरेः पादमूले । ग्रहणासेवनरूपां शिक्षामभ्यसितुमारब्धाः ॥ २४१ ॥ कमलावतीप्रमुखा आर्या सुव्रतादिगणिन्याः । पार्श्वे साधुक्रियां शिक्षन्ते पठन्ति अगानि ॥ २४२ ॥ षष्ठाष्टमदशमद्वादशादि विविधं तपः प्रकुर्वन्ति । विनयं गुरुणाम् सम्यग् वैयावच्चं च सर्वेऽपि ॥ २४३ ॥ । अथ चित्रवेगमुनिना चतुर्दशपूर्वाणि तत्र पठितानि । भिन्नाक्षरपूर्वधरो जातोऽचिरेण कालेन ॥ २४४ ॥ अथ सुप्रतिष्ठसूरिः सूरि स्थापयित्वा चित्रवेगमुनिम् । कृतानशनो महात्मा निर्वाणमनुत्तरं प्राप्तः ॥ २४५ ॥ १. प्रपन्न:-अङ्गीकृतः । २. द्वादशाङ्गानीत्यर्थः । ३. भिन्नाक्षरं-किञ्चिन्यूनम्। सुरसुन्दरीचरित्रम् पञ्चदशः परिच्छेदः ६३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy