SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ मिलिया कमलस्स तओ पुणो पुणो एइ तम्मि ठाणम्मि । सिसु-नेहाओ, न पुणो अल्लियइ भएण सा तत्थ ॥ २१० ॥ उव्विग्गमणा वरई सिलिंब-नेहेण विमण-दुम्मणिया । न चरइ तणं न य पियइ पाणियं भमइ खिज्जंती ॥ २११ ॥ बीयदिणेवि हु हरिणिं दुरुङलंति तहेव दळूणं । जाय-करुणाए मुक्को स सिलिंबो बंधुसिरियाए ॥ २१२ ॥ अह सो बंधण-मुक्को गंतुं माऊण सभय-नेहाए । मिलिओ दट्टण तयं सारंगी निव्वुया जाया ॥ २१३ ॥ मज्झिम-गुण-संजुत्तो दयापभावाओ अजुणो तत्तो । मरिऊण समुप्पन्नो एसो राया अमरकेऊ ॥ २१४ ॥ बंधुसिरीवि हु तत्तो निबद्ध-मणुयाउया मया पच्छा । इह उप्पन्ना भद्दे ! देवी कमलावई तं सि ॥ २१५ ॥ मीलिता कमलस्य ततः पुनः पुनरेति तस्मिंस्स्थाने । शिशुस्नेहान्न पुनरालीयते भयेन सा तत्र ॥ २१० ॥ उद्विग्नमना वराकी सिलिम्बस्नेहेन विमन-दौर्मनस्या । न चरति तृणं न च पिबति पानीयं भ्राम्यति खिद्यन्ती ॥ २११ ॥ द्वितीयदिनेऽपि हु हरिणीं भ्रमन्ती तथैव दृष्ट्वा । जातकरुणया मुक्तः स सिलिम्बो बन्धुश्रिया ॥ २१२ ॥ अथ स बन्धनमुक्तो गत्वा मातुः सभयस्नेहायाः । मीलितो दृष्ट्वा तकं सारङ्गी निर्वृता जाता ॥ २१३ ॥ मध्यमगुणसंयुक्तो दयाप्रभावतोऽर्जुनस्ततः ।। मृत्वा समुत्पन्न एष राजा अमरकेतुः ॥ २१४ ॥ बन्धुश्रीरपि खलु ततो निबद्धमनुष्यायुष्का मृता पश्चात् । इहोत्पन्ना भद्रे ! देवी कमलावती त्वमसि ॥ २१५ ॥ १. भ्रमन्तीम् । २. निर्वृता-सुखिता । ६२६ पञ्चदशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy