SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ तेवि भणियं नर- वर ! इओ दिणाओ तइज्ज दिवसम्मि । अइसोहणं तु लग्गं रयणीए चरिमजामम्मि ॥ १८० ॥ एरिस-गुण-संजुत्तं अन्नं लग्गं न लब्भए सिग्घं । रन्नावि तओ भणियं आसन्नमिणं तु कहमेत्थ ॥ १८१ ॥ सक्किज्जइ नीसेसा काउं वीवाहकरणसामग्गी । तो भाणुवेग ! सहसु को कीरइ इह उवाउत्ति ? ॥ १८२ } अह तेणवि पडिभणियं गम्मउ नरनाह ! हत्थिणपुरम्म । तत्थ य संपत्ताणं सव्वंपि हु सुंदरं होही ? ॥ १८३ ॥ अह भाणुवेग - विहिए दिव्व-विमाणम्मि परियणसमेओ । तक्कालुचियं घित्तुं सयलं वीवाहउवगरणं ॥ १८४ ॥ हत्थणपुरम्म पत्तो पत्तो चित्तगइचित्तवेगावि । विज्जाहरोह - सहिया पत्ता विन्नायत्तता ॥ १८५ } तेनाऽपि भणितं नरवर ! इतो दिनात्तृतीयदिवसे । अतिशोभनं तु लग्नं रजन्याश्चरमयामे ॥ १८० ॥ ईदशगुणसंयुक्तमन्यं लग्नं न लभेत शीघ्रम् । राज्ञाऽपि ततो भणितमासन्नमिदन्तु कथमत्र ॥ १८९ ॥ शक्यते निःशेषा कर्तुं विवाहकरणसामग्रीः । ततो भानुवेग ! कथय कः क्रियते इहोपाय इति ? ॥ १८२ ॥ युग्मम् ॥ अथ तेनाऽपि प्रतिभणितं गम्यतां नरनाथ ! हस्तिनापुरे । तत्र च संप्राप्तानां सर्वमपि खलु सुन्दरं भविष्यति ? ॥ १८३ ॥ अथ भानुवेगविहिते दिव्यविमाने परिजनसमेतः । तत्कालोचितं गृहीत्वा सकलं विवाहोपकरणम् ॥ १८४ ॥ हस्तिनापुरे प्राप्त इतः चित्रगतिचित्रवेगाविति । विद्याधरौघसहितौ प्राप्तौ विज्ञातवृतान्तौ ।। १८५ ।। युग्मम् ।। १. युग्मम् । २. धेत्तुं । ३. युग्मम् । सुरसुन्दरीचरित्रम् Jain Education International पञ्चदशः परिच्छेदः For Private & Personal Use Only ६२१ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy