SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ विज्जाहरसेनंपि हु उम्मिट्टं ताव गयणर्मग्गम्मि । धय-छत्त-चिंध-पउरं - नाणविह-वाहणारूढं ॥ १६२ ॥ तन्मझे य विमाणं पुरओ धावंतखयरसंघायं । मणि-मय-खंभ-सणाहं विचित्तवररूवयाइन्नं ॥ १६३ ॥ खयरेसमयरकेऊ पुरओ दट्ठूण नरवई सहसा । अवेयरिडं गयणाओ पडिओ पाएसु जणयस्स ॥ १६४ ॥ अह अमरकेउ राया तणयं आलिंगिऊण ससिणेहं । आणंद - बाह-सलिलं मुंचंतो चुंबइ सिरम्मि ॥ १६५ ॥ संभासिऊण सव्वं जहारिहं पूइऊण खयर-वरे । अह नयरम्मि पविट्ठो थुव्वंतो मागह-सएहिं ॥ १६६ ॥ कयमंगलोवयारो पवेसिओ निययमंदिरे रन्ना । सेसखयराण दिन्ना जहोचियं पवर- आवासा ॥ १६७ ॥ विद्याधरसैन्यमपि खलून्मीलितं तावद् गगनमार्गे । ध्वजछत्रचिह्नप्रचुरं नानाविधवाहनारुढम् ॥ १६२ ॥ तन्मध्ये च विमानं पुरतो धावत्खेचरसंघातम् । मणिमयस्तम्भसनाथं विचित्रवररूपकाकीर्णम् ॥ १६३ ॥ खेचरेशमकरकेतुः पुरतो दृष्ट्वा नरपतिं सहसा । अवतीर्यं गगनात् पतितः पादयोर्जनकस्य ॥ १६४ ॥ अथ अमरकेतुराजा तनयमालिङ्गय सस्नेहम् । आनन्दबाष्पसलिलं मुञ्चन् चुम्बते शिरसि ॥ १६५ ॥ संभाष्य सर्वं यथार्हं पूजयित्वा खेचरवरान् । अथ नगरे प्रविष्टः स्तुवन् मागधशतैः ॥ १६६ ॥ कृतमङ्गलोपचारः प्रवेशितो निजकमन्दिरे राज्ञा । शेषखेचराणां दत्ता यथोचितं प्रवरऽऽवासाः ॥ १६७ ॥ ९. मज्झम्मि । २. अवतीर्थ । ६१८ Jain Education International पञ्चदशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy