SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ वेयालदसणाई विजाच्छेयाइसयलवुत्तंतो । कहिओ अह मह तेणवि भणियं सुरसुंदरी कत्थ ? ॥ ९६ ॥ भणियं मएवि भाओय पिसायरूवेण सावि अवहरिया । इय सोउं गुरुमोग्गरहउव्व सो मुच्छिओ सहसा ॥ ९७ ॥ पासट्ठियखयरेहिं सीयलपवणाइकरणओ बहुहा । सत्थीकओवि कुमरो मुच्छिज्ज जाहिं पुणरुत्तं ॥ ९८ ॥ ताहे गंतुं तायस्स साहिओ नहयरेहिं वृत्तंतो । तं सोउं गुरुसोगो ताओवि समागओ तत्थ ॥ ९९ ॥ कहकहवि हु संठविउं नीओ वेयड्ढपव्वए कुमरो । बहवे खयरकुमारा आणत्ता ताहि ताएण ॥ १०० ॥ युग्मम् ॥ छक्खंडभरहमज्झे गामागरपट्टणेसु भमिऊणं । सुरसुंदरिवुत्तंतं आणेह जहट्ठियं सिग्धं ॥ १०१ ॥ वेतालदर्शनादिविद्याच्छेदादिसकलवृतान्तः । कथितोऽथ मम तेनाऽपि भणितं सुरसुन्दरी कुत्र? ॥ ९६॥ भणितं मयाऽपि भ्राता च पिशाचरुपेण साऽप्यपहृता । इति श्रुत्वा गुरुमुद्गरहत इव स मूर्च्छितः सहसा ॥ ९७ ॥ पार्श्वस्थितखैचरैः शीतलपवनादिकरणतो बहुधा । स्वस्थीकृतोऽपि कुमारो मूर्छयते यदा पुनरुक्तम् ॥ १८ ॥ तदा गत्वा तातस्य कथितो नभचरैःर्वृतान्तः । तं श्रुत्वा गुरुशोकस्तातोऽपि समागतस्तत्र ॥ ९९ ॥ कथंकथमपि खलु संस्थाप्य नीतो वैताढ्यपर्वते कुमारः। बहवः खेचरकुमारा आज्ञप्तास्तदा तातेन ॥ १०० ॥ युग्मम् ॥ षटखण्डभरतमध्ये ग्रामाकरपत्तनेषु भ्रान्त्वा । सुरसुन्दरीवृतान्तमानयत यथास्थितं शीघ्रम् ॥ १०१ ॥ १. स्वस्थीकृतः । सुरसुन्दरीचरित्रम् पञ्चदश: परिच्छेदः ६०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy