________________
तो जोगिएण भणियं जाव न सो एइ दुइयओ जोगी । ताव मह देसु लक्खं जेण इमं देमि तुह बालं ॥ २०८ ॥ तत्तो धणदेवेणं समप्पियं अंगुलीययं तस्स । दीणारलक्खमुल्लं मुक्को य इमेण जयसेणो ॥ २०९ ॥ घेत्तूण अंगुलीयं सिग्घयरं जोगिओ तओ नट्ठो । घेत्तूण य जयसेणं धणदेवो देवसम्मस्स ॥ २१० ॥ पासम्मि समल्लीणो भणिओ एसो य गिन्ह कुमरत्ति । तत्तो य देवसम्मो पहसियवयणो इमं भणइ ॥ २११ ॥ तं सामी तं बंधू तं चिय मह जीयदायगो सुयणु ! ।। किं किं न कयं तुमए जीयं कुमरस्स दिन्तेण ? ॥ २१२ ॥ मह सामियस्स दिन, जीयं जं पाणवल्लहो पुत्तो । पाविट्ठदुट्ठजोगियकयंतवयणाउ नीहरिओ ॥ २१३ ॥
ततो योगिना भणितं यावन्न स एति द्वितीयो योगी । तावन्मह्यं देहि लक्षं येनेमं ददामि ते बालम् ॥ २०८ ॥ ततो धनदेवेन समर्पितमङ्गलीयकं तस्य । दीनारलक्षमूल्यं मुक्तश्चाऽनेन जयसेनः ॥ २०९ ॥ गृहीत्वाऽङ्गलीयं शीघ्रतरं योगीस्ततो नष्टः । गृहीत्वा च जयसेनं धनदेवो देवशर्मणः ॥ २१० ॥ पार्श्वे समालीनो भणित एषश्च गृहाण कुमार इति । ततश्च देवशर्मा प्रहसितवदन इदं भणति ॥ २११ ॥ त्वं स्वामी त्वं बन्धुः त्वं चैव मम जीवितदायकः सुतनो! । किं किं न कृतं त्वया जीवितं कुमारस्य ददता ? ॥ २१२ ॥ मम स्वामिनो दत्तं जीवितं यत्प्राणवल्लभः पुत्रः । पापिष्ठदुष्टयोगिकृतान्तवदनानिःसृतः ॥ २१३ ॥ १. द्वितीयः ।
प्रथमः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org