SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ उववन्नो वेयड्डे उत्तरसेढीए वेजयंतपुरे । चित्तंगयस्स पुत्तो पुहवीइ सुमंगलो नाम ॥ १८६ ॥ साहियबहुविहविजो अह सो गयणंगणेण हिंडंतो । कइयावि मेहलावइपुरीए लीलाए संपत्तो ॥ १८७ ॥ हम्मियतलमारुढा प्रहायंती तेण वसुमई दिट्ठा । पुव्वभवब्भासाओ रत्तो सो तीइ रुवम्मि ॥ १८८ ॥ काउं धणवइरूवं उवभुत्ता तेण वसुमई मुद्धा । तीए सुरयपसत्तो धणवइरूवी ठिओ तत्थ ॥ १८९ ॥ सो पुण धणवइवणिओ पुव्वभवोर्वत्तकम्मदोसेण । अवहरिय तेण मुक्को इहेव भरहे विणीयाए ॥ १९० ॥ सो तत्थ रिसहजिणवरवंसपसूयस्स दंडवीरियस्स । केवलिणो पयमूले पव्वइओ जायनिव्वेओं ॥ १९१ ॥ उपपन्नो वैताढये उत्तरश्रेण्यां वैजयन्तपुरे । चित्राङ्गदस्य पुत्रः पृथिव्याः सुमङ्गलो नामा ॥ १८६ ॥ साधितबहुविधविद्योऽथ स गगनाङ्गणेन, भ्राम्यन् । कदाचिदपि मेखलावतीपुर्यां लीलया संप्राप्तः ॥ १८७ ॥ हर्म्यतलमारूढा स्नाती तेन वसुमती दृष्टा । पूर्वभवाभ्यासात् रक्तः स तस्या रूपे ॥ १८८ ॥ कृत्वा धनपतिरूपमुपभुक्ता तेन वसुमती मुग्धा । तस्याः सुरतप्रसक्तो धनपतिरूपः स्थितस्तत्र ॥ १८९ ॥ स पुन-र्धनपतिवणिक् पूर्वभवोपात्तकर्मदोषेण । अपहृतस्तेन मुक्त इहैव भरते विनीतायाम् ॥ १९० ॥ स तत्र ऋषभजिनवरवंशप्रसूतस्य दण्डवीर्यस्य । केवलिन: पादमूले प्रव्रजितो जातनिर्वेदः ॥ १९१ ॥ १. उवत्तं-उपात्तं गृहीतम् । ५८० चतुर्दशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy