SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ न य इच्छइ तं मोत्तुं ताहे नाऊण तस्स निब्बंधं । रन्ना पउरा भणिया असमत्था अम्हे कुमरस्स ॥ १६२ ॥ सामेण ता न मुंचइ दंडो कुमरम्मि तीरइ न काउं । ता खमह एक्कमेयं अवराहं अम्ह कुमरस्स ॥ १६३ ॥ एयं नरवइवयणं सोऊणं नायरावि दीणमुहा । विच्छायनिराणंदा जहागयं पडिगया सव्वे ॥ १६४ ॥ कणगरहोवि हु तीए सुरयसुहासत्तमाणसो निच्चं । कमसो सेसंतेउरपरिभोगपरम्मुहो जाओ ॥ १६५ ॥ चिंतेइ न रजठिई न नीई बाहिं न देइ अत्थाणं । सहिओ सुलोयणाए अच्छइ विविहाहिं कीलाहिं ॥ १६६ ॥ एवं पभूयकालो वोलीणो तस्स रायतणयस्स । तीए अहिणवजोव्वणसुहफासपसत्तचित्तस्स ॥ १६७ ॥ न चेच्छति तां मोक्तुम् तदा ज्ञात्वा तस्य निर्बन्धम् । राज्ञा पौरा भणिताऽसमर्थां वयम् कुमारस्य ॥ १६२ ॥ साम्ना तस्मान्न मुञ्चति दण्डः कुमारे शक्यते न कर्तुम् । तस्मात् क्षमध्वमेकमेतदपराधमस्माकं कुमारस्य ॥ १६३ ॥ एवं नरपतिवचनं श्रुत्वा नागराऽपि दीनमुखाः । विच्छायनिरानन्दा यथागतं प्रतिगताः सर्वे ॥ १६४ ॥ कनकरथोऽपि खलु तस्याः सुरतसुखासक्तमानसो नित्यम् । क्रमशः शेषांत:पुरपरिभोगपराङ्मुखो जातः ॥ १६५ ॥ चिन्तयति न राज्यस्थितिं न गच्छति बहि-र्न ददात्यास्थानम् । सहितः सुलोचनयाऽऽस्ते विविधाभिः क्रीडाभिः ॥ १६६ ॥ एवं प्रभूतकालोऽतिक्रान्तस्तस्य राजतनयस्य । तस्या अभिनवयौवनसुखस्पर्शप्रसक्तचित्तस्य ॥ १६७ ॥ १. तीरइ-शक्यते । २. परम्मुहो-पराङ्मुखः । ३. नीइ-गच्छति । ५७६ चतुर्दशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy