SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ अह अन्नया कयाइवि कणयरहो तुरयवाहणनिमित्तं । डचडयरेण सहिओ निग्गच्छइ रायमग्गेण ॥ १३२ ॥ ताव य नायरियाओ नियनियहम्मियतलेसु चडिऊण । कुमरं निग्गच्छंतं पुलइउमेवं पयत्ताओ ॥ १३३ ॥ एक्का विलासपउरं कुमरं दठ्ठे अणंगपडिरूवं । कयैउन्ना सा जीएँ एसो दइओत्ति चिंते ॥ १३४ ॥ अन्ना कुमरपलोयणतग्गयचित्ता विमुक्कवावारा । निष्कंदलोयणजुया सुरवहूलीलं समुव्वहइ ॥ १३५ ॥ अन्ना उण करसंठियमुत्ताहलतारहारिया सहइ । फलिहक्खमालवावडझाणट्टियजोगिणिसरिच्छा ॥ १३६ ॥ कोउँगरहसपयट्टा गुरुजणसंकाइ तह निती । रेहइ दोलारूढव्व कावि कुमरस्स निग्गमणे ॥ १३७ ॥ अथान्यदा कदाचिदपि कनकरथस्तुरगवाहननिमित्तम् । भटपटलेन सहितो निर्गच्छति राजमार्गेण ॥ १३२ ॥ तावच्च नागरिक्यः निजनिजहर्म्यतलेषु चटित्वा (आरुह्य ) । कुमारं निगच्छन्तं दृष्टुमेवं प्रवृत्ताः (प्रयताः ) ॥ १३३ ॥ एका विलासप्रचुरं कुमारं दृष्ट्वाऽनङ्गप्रतिरूपम् । कृतपुण्या सा यस्या एष दयित इति चिन्तयति ॥ १३४ ॥ अन्या कुमारप्रलोकनतद्गतचित्ता विमुक्तव्यापारा । निष्पन्दलोचनयुगा सुरवधूलीलां समुद्वहति ॥ १३५ ॥ अन्या पुनः करसंस्थितमुक्ताफलतारहारिका राजते । स्फटिकाक्षमालाव्यापृतध्यानस्थितयोगिनीसदृशी ॥ १३६ ॥ कौतुकरभसप्रवृत्ता गुरुजनशङ्क्या तथा निवर्तमाना । राजते दोलरूदेव काऽपि कुमारस्य निर्गमने ॥ १३७ ॥ १. भटपटलेन । २. नागरिक्यः । ३. कृतपुण्या । ४. यस्याः । ५. राजते ६. स्फटिकाक्षमालाव्यापृतध्यानस्थितयोगिनीसद्दशी । ७. कौतुकरभसप्रवृत्ता । ८. निवर्तमाना । सुरसुन्दरीचरित्रम् Jain Education International चतुर्दशः परिच्छेदः For Private & Personal Use Only ५७१ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy