SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ पररिद्धिं पेच्छंता भिच्चा विव सामिएण आणत्ता । जायंति चर्वणसमए देवावि हु दुक्खिया धणियं ॥ ६० ॥ चुलसीइजोणिलक्खेक्कसंकुले इह भवे भमंतेहिं । तं नत्थि किंपि ठाणं अनंतुखत्तो न जं एंतं ॥ ६१ ॥ सव्वत्थवि दुक्खत्ता जायंति जिणिंदधम्मपरिहीणा । ता भो देवाणुपिया ! करेह जिणदेसियं धम्मं ॥ ६२ ॥ सो दुविगप्पो भणिओ जइधम्मो तह गिहत्थधम्मो य । दुविहस्सवि विनेयं सम्मत्तं गुणगणावासं ॥ ६३ ॥ तत्तत्थसद्दहाणं सुहायपरिणामरूवयं तं तु । जीवाइणो पयत्था तत्तं पुण होइ विनेयं ॥ ६४ ॥ जीवाऽजीवापुन्नं पावासवसंवरा य निज्जरणा । बंधो मुक्खो य तहा तत्ताणि इमाणि नव होंति ॥ ६५ ॥ परर्द्धि प्रेक्षमाणा भृत्या इव स्वामिनाऽऽज्ञप्ता । जायन्ते च्यवनसमये देवाऽपि खलु दुःखिता गाढम् ॥ ६० ॥ चतुरशीतियोनिलक्षैकसकुल इहभवे भ्राम्यद्भिः । तन्नास्ति किमपि स्थानमनन्तकृत्वसः न यदायतम् ॥ ६१ ॥ सर्वत्राऽपि दुःखार्त्ता जायन्ते जिनेन्द्रधर्मपरिहीनाः । तस्माद् भो देवानुप्रियाः ! कुरुत जिनदेशितं धर्मम् ॥ ६२ ॥ सद्विविकल्पो भणितो यतिधर्मस्तथा गृहस्थधर्मश्च । द्विविधस्यापि विज्ञेयं सम्यकत्वं गुणगणावासम् ॥ ६३ ॥ तत्त्वार्थ श्रद्धानं शुभायपरिणामरूपकं तत्तु । जीवादयः पदार्थास्तत्त्वं पुनर्भवति विज्ञेयम् ॥ ६४ ॥ जीवाजीवापुन्यं पापाश्रवसंवराश्च निर्जरा । बन्धो मोक्षश्च तथा तत्त्वानीमानि नव भवन्ति ॥ ६५ ॥ १. च्यवनं=मरणम् । २. चुलसीई - चतुरशीतिः । ३. अनंतखुत्तो = अनन्तवारम् । ४. दुःखार्ता । ५. द्विविकल्प - द्विभेदः । ६. तत्त्वार्थश्रद्धानम् । सुरसुन्दरीचरित्रम् Jain Education International चतुर्दशः परिच्छेदः For Private & Personal Use Only ५५९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy