SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ तत्तो सिग्घं होही समागमो तुम्ह निययपुत्तेण । ता मा तूरह संपइ मिलिही सो नत्थि संदेहो ॥ १८ ॥ युग्मम् ॥ जं सो जहत्थवाई सुमई उवलद्धपच्चओ बहुसो । ता मा कुणह विसायं जाएवि हु जाणभंगम्मि ॥ १९ ॥ एवं च समासासइ धणदेवो जाव निउणवयणेहिं । एत्थंतरम्मि सहसा दुंदुहिसद्दो समुच्छलिओ ॥ २० ॥ गयणाओ ओयरंता देवा दीसंति नयरबाहिम्मि । सुम्मइ जयजयसद्दो सुरकामिणिगीयसंवलिओ ॥ २१ ॥ किं किं इमंति जंपंति जाव अत्थाणसंठिया लोया । ताव य समंतभद्दो समागतो हरिसपडिहत्थो ॥ २२ ॥ भणइ य कयप्पणामो पुरस्स पुव्वुत्तरे दिसाभाए । कुसुमायरउज्जाणे जइजणजोग्गम्मि भूमीए ॥ २३ ॥ ततः शीघ्रं भविष्यति समागमस्तव निजकपुत्रेण । तस्मात्मा त्वरध्वम् संप्रति मीलिष्यति स नास्ति सन्देहः ॥ १८ ॥ युग्मम् ॥ यत्स यथार्थवादी सुमतिरुपलब्धप्रत्ययो बहुशः । तस्मात् मा कुरुत विषादं जातेऽपि खलु यानभङ्गे ॥ १९ ॥ एवं च समाश्वसिति धनदेवो यावन्निपुणवचनैः । अत्रान्तरे सहसा दुन्दुभिशब्दः समुच्छलितः ॥ २० ॥ गगनादवतरन्तो देवा पश्यन्ति नगरबाह्ये । श्रूयते जयजयशब्दः सुरकामिनिगीतसंवलितः ॥ २१ ॥ किं किमिदमिति जल्पन्ति यावदास्थानसंस्थिता लोकाः । तावच्च समन्तभद्रः समागतो हर्षप्रतिपूर्णः ॥ २२ ॥ भणति च कृतप्रणामः पुरस्य पूर्वोत्तरे दिग्भागे । कुसुमाकरोद्याने यतिजनयोग्यायां भूमौ ॥ २३ ॥ - १. तूरह-त्वरध्वम् । ५५२ चतुर्दशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy