SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ तालतरूदीहजंधो मसिमूसामहिसकालगसरीरो । असिलिलंबवाहू निग्गयदसणो पलंबोट्टो ॥ १८० ॥ खज्जोय दत्तचक्खु निल्लालियजमलजुयलजीहालो । भैइवीणचिविढनासो वेयालो तावसंजणओ ॥ १८१ ॥ अप्फोडतो बहुसो अभिगज्जतो तहट्टहासेहिं । पलयघणनीसणेहिं कुणमाणो नहयलं मुहलं ॥ १८२ ॥ चतसृभिः कलापकम् ॥ रे ! रे ! तइया जं दिनमासि दइयावहारओ दुक्खं । वइरस्स तस्स अंतं करेमि, दिट्ठो कहिं जासि ? ॥ १८३ ॥ रे वइरिय ! बालत्ते जीवंतो ताव कहव छुट्टो सि ? | इण्हि नो पुण छुट्टसि छूढो भीमम्मि जलहिम्मि ॥ १८४ ॥ इय भणिऊणं सहसा पत्तो अहंसणं स वेयालो । अहमवि गयणाहिंतो धसत्ति पडिओ जलनिहिम्मि ॥ १८५ ॥ तालतरुदीर्घजंघो मषिमूसामहिषकालकशरीरः । आश्लिष्टलम्बबाहू-निर्गतदशनः प्रलम्बौष्ठः ॥ १८० ॥ खद्योतदीप्तचक्षुर्निर्लालितयमलयुगलजिह्वावान् । अतिपीनचिपिटनासो वैतालस्तापसञ्जनकः ॥ १८१ ॥ आस्फोटयन् बहुशोऽभिगर्जन् तथाट्टहासैः । प्रलयघननिःस्वनैः कुर्वन्नभस्तलं मुखरम् ॥ १८२ ॥ चतसृभिः कलापकम् ॥ रे ! रे ! तदा यत् दत्तमासीत् दयितापहारतो दुःखम् । वैरस्य तस्याऽन्तं करोमि दृष्टः कुत्र यासि ? ॥ १८३ ॥ रे वैरिन् ! बालत्वे जीर्वस्तावत् कथं वा छुटितोऽसि ? | इदानीं न पुनः छुटयसि क्षिप्तो भीमे जलधौ ॥ १८४ ॥ इति भणित्वा सहसा प्राप्तोऽदर्शनं स वैतालः । अहमपि गगनेभ्यो धस इति पतितो जलनिधौ ॥ १८५ ॥ १. असिलिट्ठो = आश्लिष्टः । २. खद्योतदीप्तचक्षुः । ३. अतिपीनचिपिटनासः । ४. आस्फोटयन् । ५. प्रलयघननिस्वनैः । ६. क्षिप्तः । सुरसुन्दरीचरित्रम् त्रयोदशः परिच्छेदः Jain Education International For Private & Personal Use Only ५३७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy