SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ विज्जासिद्धिं नाउं महया भडचडयरेण संजुतो । आउजगीयवायणनट्टविहिं बहुविहं घेत्तुं ॥ ९० ॥ अट्ठाहिआनिमित्तं पूयाउवगरणयं गहेऊण । वेयड्ढाओ ताव य ताओवि समागओ तत्थ ॥ ९१ ॥ युग्मम् ॥ काऊण महामहिमं जुगाइजिणमंदिरम्मि भत्तीए । संपूजिय जहविहिणा विज्जानियरं पयत्तेण ॥ ९२ ॥ निम्मलपवित्ततित्थोदएहिं पडिमाओ जिणवरिंदाणं । न्हविऊण महादाणं दाउं विजाहरोस्स ॥ ९३ ॥ पूएत्तु पूयणिज्जे संमाणिय माणणिज्जजणनियरं । वरगीयनट्टवाइयसंजुयमट्ठाहियं काउं ॥ ९४ ॥ पडुपडहभेरिभंभादुंदुहिसदोहपूरियदियंतं । सुंदरनहयरसुंदरिपेक्खणयक्खित्तखयरोहं ॥ ९५ ॥ विद्यासिद्धिं ज्ञात्वा महता आडम्बरेण संयुक्तः । आतोद्यगीतवादननृत्यविधिं बहुविधं गृहीत्वा ॥ ९० ॥ अष्टाह्निकानिमित्तं पूजोपकरणकं गृहीत्वा । वैताढ्यतस्तावञ्च तातोऽपि समागतस्तत्र ॥ ९१ ॥ युग्मम् ॥ कृत्वा महामहिमानं युगादिजिनमन्दिरे भक्त्या । संपूज्य यथाविधिना विद्यानिकरं प्रयत्नेन ॥ ९२ ॥ निर्मलपवित्रतीर्थोदकैः प्रतिमा जिनवरेन्द्राणाम् । स्नापयित्वा महादानं दत्वा विद्याधरौघस्य ॥ ९३ ॥ पूजयित्वा पूजनीस्सिन्मान्य माननीयजननिकरम् । वरगीतनृत्यवाद्यसंयुक्तमष्टाह्निकां कृत्वा ॥ ९४ ॥ पटुपडहभेरिभम्भादुन्दुभिशब्दौघपूरितदिगन्तम् । सुन्दरनभश्चरसुन्दरिप्रेक्षणकाक्षिप्तखेचरौघम् ॥ १५ ॥ १. आडम्बरेण । २. आउज्जं-आतोद्यम् । ३. उपकरणकं-सामग्री । - ५२२ त्रयोदशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy