SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ जम्हा पमायओवि हु जायाइ इमाइ जायए विग्धं । इय भणिऊणं पिउणा समप्पियं मज्झ अंगुलियं ॥ ७८ ॥ एयंपि बंधसु करे निवारणं सयलदोसपसस्स । पुत्तय ! इय भणिऊणं पट्ठविओ परियणसमेओ ॥ ७९ ॥ षड्भिः कुलकम् ॥ गंतूण रयणदीवे पारद्धो साहिउं जहाविहिणा । बहुरूविणिपमुहाओ नाणारूवाओ विजाओ ॥ ८० ॥ अविय ॥ बहुरूवा पन्नत्ती गोरीगंधारिमोहणुप्पयणी । आगरिसणि उम्मोयणि उच्चाडणि तह वसीयरणी ॥ ८१ ॥ एमाइबहुविहाओ साहेमाणस्स मज्झ विज्जाओ । छम्मासा वोलीणा ऊणा दिवसेहिं थोवेहिं ॥ ८२ ॥ एत्थंतरम्मि रयणीइ चरिमजामम्मि जावपज्जते ।। थर्रहरियं धरणीए धणियंव दिसागइंदेहिं ॥ ८३ ॥ यस्मात् प्रमादतोऽपि खलु जातानीमानि जायते विघ्नम् । इति भणित्वा. पित्रा समर्पितं ममाङ्गुलिकम् ॥ ७८ ॥ एतदपि बधान करे निवारणं सकलदोषप्रसरस्य । पुत्रक ! इति भणित्वा प्रस्थापितः परिजनसमेत: ॥ ७९ ॥ षड्भिः कुलकम्॥ गत्वा रत्नद्वीपे प्रारब्धः साधयितुं यथाविधिना । बहुरूपिणिप्रमुखा नानारूपा विद्याः ॥ ८० ॥ अपि च । बहुरूपा प्रज्ञप्ती गौरीगन्धारिमोहनोत्पादनी । आकर्षणी उन्मोचनी उच्चाटनी तथा वशीकरणी ॥ ८१ ॥ एवमादिबहुविद्याः साधयतो मम विद्याः । षड्मासाऽतिक्रान्ता न्यूना दिवसैः स्तोकैः ॥ ८२ ॥ अत्रान्तरे रजन्यां चरमयामे यावत् पर्यन्ते । . कम्पितं धरण्यां धणियमिव (गाढं) दिग्गजेन्द्रैः ॥ ८३ ॥ १. कम्पितम् । ५२० त्रयोदशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy