SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ तुम्हाण पायजुयलं पणमिय बहुसंयडसत्थसंजुत्तो । गंभीरनामयं तं पत्तो वेलाउलं विउलं ॥ ३० ॥ युग्मम् ॥ अविय । नावियजणपडिपुत्रं पंउणीकीरंतजाणवत्तो हं । पूगफलनालिएराइरासिरेहंतरायपहं ॥ ३१ ॥ गयदंतपालिकलियं गयवइवयणंव कत्थइ विभाइ । कत्थइ कप्पूरागुरुचंदणसहियं सुरगिरिव्व ॥ ३२ ॥ मुत्ताहारविराइयमहीवीढं पुंडरीयसिहरंव ।। कत्थइ जाइफलेलाकलियं तं कामुयमुहंव ॥ ३३ ॥ नाणादेससमागयभूरिकरनिरुद्धसयलदिसिपक्खं । पविसंतभूरिभंडं नरवइभवणंव तं दिटुं ॥ ३४ ॥ दाउं तदुचिर्यसुकं भंडं नीयं समुद्दतीरम्मि । नइनाहगमणदच्छं बोहित्थं भाडियं वियडं ॥ ३५ ॥ युष्माकं पादयुगलं प्रणम्य बहशकटसार्थसंयुक्तः । गंभीरनामकं तं प्राप्तो वेलाकुलं विपुलम् ॥ ३० ॥ युग्मम् ॥ अपि च । नाविकजनप्रतिपूर्णं प्रगुणीक्रियमानयाणपात्रोऽहम् । पूगफलनालिकेरादिराशीराजितराजपथम् ॥ ३१ ॥ गजदन्तपालिकलितं गजपतिवदनमिव कुत्रचित् विभाति । कुत्रचित् कर्पूरागुरुचन्दनसहितं सुरगिरीव ॥ ३२ ॥ मुक्ताहारविराजितमहीपीठं पुण्डरिकशिखरमिव । कुत्रचिद् जातिफलेलाकलितं तं कामुकमुखमिव ॥ ३३ ॥ नानादेशसमागतभूरिकरनिरुद्धसकलदिपक्षम् । प्रविशद्भूरिभाण्डं नरपतिभवनमिव तं दृष्टम् ॥ ३४ ॥ दत्त्वातदुचितशुल्कं भाण्डं नीतं समुद्रतीरे । नदीनाथगमनदक्षं बोहित्थं भाटितं विततम् ॥ ३५ ॥ १. शकटम् अनः । २. प्रगुणीक्रियमाणयानपात्र:-सज्यमानप्रवहणः । ३. शुल्कम् । ४. नदीनाथ:-समुद्रः । ५. विततं-विस्तीर्णम् । ५१२ त्रयोदशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy