SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ एत्थागयताएणं भणिया हं पुत्ति ! चिट्ठसु इहेव । होसु पंडिचारिगा इह ताव तुमं मयरकेउस्स ॥ १९२ ॥ जं आणवेइ उत्ति जंपियं ताहे एत्थ दीवम्मि | विज्जपसाहणुज्जयभाउसमीवे ठिया सुयणु ! ॥ १९३ ॥ नाउं विज्जासिद्धिं बहुविहखयरेहिं संजुओ ताओ । अट्ठाहियानिमित्तं समागओ एत्थ दीवम्मि ॥ १९४ ॥ महया विच्छड्डेणं जिणिंदमहिमं करेत्तु विज्जाओ । संपूइय जहविहिणा संमाणिय माणणिज्जजणं ॥ १९५ ॥ पूइत्तु पूयणीए दाणं दाऊण खयरलोयस्स । वरनट्टगीयवाइयकलियं अट्ठाहियं काउं ॥ १९६ ॥ अज्जेव निसाविरमे संपत्तो रयणसंचयं ताओ । कायव्वसेसकिच्चो ठिओ इहं मयरकेऊवि ॥ १९७ ॥ तिसृभि अत्राऽऽगततातेन भणिताऽहं पुत्रि ! तिष्ठ इहैव । भव परिचारिकेह तावत्त्वं मकरकेतोः ॥ ९९२ ॥ यदाज्ञापयति तात इति जल्पितं तदाऽत्र द्वीपे । विद्याप्रसाधनोद्यतभ्रातृसमीपे स्थिता सुतनो ! ॥ १९३ ॥ ज्ञात्वा विद्यासिद्धिं बहुविधखेचरैः संयुक्तस्तातः । अष्टाह्निकानिमित्तं समागतोऽत्र द्वीपे ॥ १९४ ॥ महता विच्छर्देन जिनेन्द्रमहिमानं कृत्वा विद्याः । संपूज्य यथाविधिना संमान्य माननीयजनम् ॥ १९५ ॥ पूजयित्वा पूजनीयान् दानं दत्त्वा खेचरलोकस्य । वरनृत्यगीतवाद्यकलितमष्टाह्निकं कृत्वा ॥ १९६ ॥ अद्यैव निशाविरामे संप्राप्तो रत्नसञ्चयं तातः । कर्तव्यशेषकृत्यः स्थित इह मकरकेतुरपि ॥ १९७ ॥ तिसृभि र्विशेषकम् ॥ १. परिचारिका । २. तात इति । सुरसुन्दरीचरित्रम् Jain Education International द्वादश: परिच्छेदः विशेषकम् ॥ For Private & Personal Use Only - ४९७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy