SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सो मह साहेअव्वो सिग्धं आगम्म, जेण तस्सेव । महया उवयारेण दिज्जइ कमलावई एसा ॥ १५४ ॥ युग्मम् ॥ एवं रण्णा भणिओ तत्तो पणमित्तु तस्स पयकमलं । कइवयपरियणसहिओ कुसग्गनयराउ नीहरिओ ॥ १५५ ॥ सुग्गीवकित्तिवद्धणपमुहाणं नरवईण मे एसा । संदंसियाउ न पुणो जाया इह अत्थसंसिद्धी ॥ १५६ ॥ अज्ज पुणो इह नयरे समागओ देव ! तुम्ह पासम्मि । एयं निर्यच्छिऊणं मुच्छा जाया य तुम्हाणं ॥ १५७ ॥ जायं मह सामिसमीहियं ति चिंत्तित्तु तेण नरनाह! । जाओ हरिसो मज्झ सुमरिय नेमित्तियं वयणं ॥ १५८ ॥ एएण कारणेणं मुच्छाए तुम्ह हरिसिओ अहयं । ता मा नरिंद! अन्नहभावेण वियप्पसु ममंति ॥ १५९ ॥ स मम कथयितव्यः शीघ्रमागत्य येन तस्यैव । महतोपचारेण दीयते कमलावत्येषा ॥ १५४ ॥ युग्मम् ॥ एवं राज्ञा भणितस्ततः प्रणम्य तस्य पदकमलम् । कतिपयपरिजनसहित: कुशाग्रनगरानिःसृतः ॥ १५५ ॥ सुग्रीवकीर्तिवर्धनप्रमुखानां नरपतीनां मया एषा । सन्दर्शिता तु न पुनर्जातेहऽर्थसंसिद्धिः ॥ १५६ ॥ अद्य पुनरिह नगरे समागतो देव ! तव पार्श्वे । एतद् दृष्टवा मूर्छा जाता च युष्माकम् ॥ १५७ ॥ जातं मम स्वामीसमीहितमिति चिन्तयित्वा तेन नरनाथ ! । जातो हर्षो मम स्मृत्वा नैमित्तिकं वचनम् ॥ १५८ ॥ एतेन कारणेन मूच्छा तव हृष्टोऽहम् ।। तस्मान्मा नरेन्द्र ! अन्यथाभावेन विकल्पय मामिति ॥ १५९ ॥ १. निःसृतः । २. दृष्ट्वा । ३. स्मृत्वा ।। सुरसुन्दरीचरित्रम् २७ प्रथमः परिच्छेदः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy