SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ अह तेण तत्थ गंतुं कहिए सो नियबलेण गारविओ । उज्जेणीओ चलिओ अम्हाणं उवरि जत्ताए ॥ ९० ॥ अविय ॥ बहुभडनरिंदसंदणपक्कलपाइक्कचक्कपरियरिओ । खरखुरखयखोणीयलअसंखतोक्खारलक्खजुओ ॥ ९१ ॥ दप्पियपयंडपरहत्थिसत्थवित्तासणिक्करसिएहिं ।। गुरुगिरिगरुयागारेहिं संगओ बहुगइंदेहिं ॥ ९२ ॥ सो सत्तुंजयराया गुरुरोसो भूरिसिन्नसंजुत्तो । चारपुरिसेहिं सिटुं संपत्तो अम्ह देसेत्ति ॥ ९३ ॥ तिसृभि - विशेषकम् ॥ ता देवि ! निमित्तेणं इमेण चिंताउरो अहं जाओ । अंबाए तओ भणियं पिययम ! किं एत्थ चिंताए ॥ ९४ ॥ सुरसुंदरिति भणिउं धूया कणगावलीए मयलेहा । दिजउ कयसंमाणो सट्ठाणं जेण सो जाइ ॥ ९५ ॥ अथ तेन तत्र गत्वा कथिते स निजबलेन गौरवितः । उज्जैणीतश्चलितोऽस्माकमुपरि यात्रायै ॥ ९० ॥ अपि च । बहुभटनरेन्द्रस्यन्दनपक्वल (समर्थ) पदातिचक्रपरिवृत्तः । खरखुरखातक्षोणितलासंख्यतोक्खारलक्षयुक्तः ॥ ९१ ॥ दर्पितप्रचण्डपरहस्तिसार्थवित्रासनैकरसिकैः । गुरुगिरिगुरुकाऽऽकारैः सङ्गतो बहुगजेन्द्रैः ॥ ९२ ॥ स शत्रुञ्जयराजा गुरुरोषो भूरिसैन्यसंयुक्तः । चरपुरुषैः शिष्टं संप्राप्तोऽस्माकं देशमिति ॥ ९३ ॥ तिसृभि-विशेषकम् ॥ तस्मात् देवि ! निमित्तेनाऽनेन चिन्तातुरोऽहं जातः । अम्बया ततो भणितं प्रियतम ! किमत्र चिन्तया ? ॥ ९४ ॥ सुरसुन्दरीति भणित्वा दुहिता कनकावल्या मदनलेखा । दीयतां कृतसन्मानः स्वस्थानं येन स याति ॥ ९५ ॥ १. गौरवितः । २. यात्रायै-रणयात्रायै इत्यर्थः । ३. खोणी-क्षोणी-पृथिवी । ४. तोक्खारो-वाजी । - ४८० द्वादशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy