SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ तत्थ य विविहपगारं कीडंतीए तदेगदेसम्मि । दिट्ठा पढमवयत्था विज्जाहरबालिया एक्का ॥ १९२ ॥ परिजविय किंचि मंतं उप्पइउमणा पसारइ भुयाओ । उल्ललइ नहयलम्मि निवडइ धरणीइ पुणरुत्तं ॥ १९३ ॥ तं दटुं विम्हिया हं संपत्ता तीइ अंतियं तुरियं । भणिया य मए सुंदरि ! का सि तुमं किंच कुणसि इमं ? ॥ १९४ ॥ तीए भणियं भद्दे ! आयनस, गिरिवरम्मि वेयड्रे । दक्खिणसेढीए रयणसंचयं अत्थि वरनयरं ॥ १९५ ॥ विजाहरवरचक्की राया तत्थत्थि चित्तवेगोत्ति । राया य भाणुवेगो अत्थि पुरे कुंजरावत्ते ॥ १९६ ॥ तस्स य दो भगिणीओ सहोयराओ य अईव इट्ठाओ । । पढमा ओ बंधुदत्ता रयणवई नाम बीया उ ॥ १९७ ॥ तत्र च विविधप्रकारं क्रीडन्त्या तदेकदेशे । दृष्टा प्रथमवयःस्था विद्याधरबालिकैका ॥ १९२ ॥ परिजप्य किञ्चिद् मन्त्रमुत्पतितुमनाः प्रसारयति भुजौ । उन्नमति नमस्तले निपतति धरण्यां पुनरुक्तम् ॥ १९३ ॥ तं दृष्ट्वा विस्मिताऽहं संप्राप्ता तस्या अन्तिकं त्वरितम् । भणिता च मया सुन्दरि ! काऽसि त्वं किञ्च करोषीदम् ? ॥ १९४ ॥ तया भणितं भद्रे ! आकर्णय गिरिवरे वैताढ्ये । दक्षिणश्रेण्यां रत्नसञ्चयमस्ति वरनगरम् ॥ १९५ ॥ . विद्याधरवरचक्री राजा तत्रास्ति चित्रवेग इति । राजा च भानुवेगोऽस्ति पुरे कुञ्जरावर्ते ॥ १९६ ॥ तस्य च द्वे भगिने सहोदरे चातीवेष्टे । प्रथमा ओ ! बन्धुदत्ता रत्नवती नाम्नी द्वितीया तु ॥ १९७ ॥ १. उत्पतितुमनाः । २. प्रसारयति। ३. उल्ललइ-उन्नमति। ४. अन्तिक-समीपम्। ५. आकर्णय। सुरसुन्दरीचरित्रम् एकादशः परिच्छेदः ४५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy