SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ सयलंतेउरपवरा जाया सा तस्स हिययवल्लहिया ।। तीइ सह विसयसोक्खं अणुहवमाणस्स कालेणं ॥ १८० ॥ युग्मम् ॥ एक्कच्चिय धूया हं जाया जम्मम्मि मज्झ ताएण । सुयजम्मणअब्भहिओ नयरम्मि महोच्छवो विहिओ ॥ १८१ ॥ सुरसुंदरिसमरूवा एसा इह चिंतिऊण ताएण । सुरसुंदरित्ति नामं पइट्ठियं उचियसमयम्मि ॥ १८२ ॥ । कमसो पवड्डमाणा कुमारभावम्मि जुवइजोग्गाओ । गाहावियां कलाओ जाया य कमेण तक्कुसला ॥ १८३ ॥ अविय । वित्ते नट्टे गीए पत्तच्छेज्जे य हत्थकंडेसु । वीणासरलकखणवंजणेसु वायरणतक्केसु ॥ १८४ ॥ जाया वियक्खणा हं बुद्धीए सुरगुरुस्स सारिच्छा । एक्कम्मि पए लद्धे सेसं ऊहेमि लद्धीए ॥ १८५ ॥ सकलांतःपुरप्रवरा जाता सा तस्य हृदयवल्लभा । तया सह विषयसुखमनुभवत: कालेन ॥ १८० ॥ युग्मम् ॥ एकैव दुहिताऽहं जाता जन्मनि मम तातेन । सुतजन्माभ्यधिको नगरे महोत्सवो विहितः ॥ १८१ ॥ सुरसुन्दरीसमरूपैषा इति चिन्तयित्वा तातेन । सुरसुन्दरीति नाम प्रतिष्ठितमुचितसमये ॥ १८२ ॥ क्रमशः प्रवर्धमाना कुमारभावे युवतीयोग्याः । ग्राहिताः कला जाता च क्रमशस्तत्कुशलाः ॥ १८३ ॥ अपि च । वृत्ते नाट्ये गीते पत्रच्छेद्ये च हस्तकाण्डेषु । वीणास्वरलक्षणव्यञ्जनेषु व्याकरणतर्केषु ॥ १८४ ॥ जाता विचक्षणाऽहं बुद्धया सुरगुरोः सदृक्षा । एकस्मिन् पदे लब्धे शेषमूहे लब्ध्या ॥ १८५ ॥ १. गाहाविया-ग्राहिता । २. ऊहेमि-वितर्कयामि । सुरसुन्दरीचरित्रम् एकादशः परिच्छेदः ४५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy