SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ एकादशः परिच्छेदः अह लद्धचेयणा हं मुच्छाविरहम्मि गैरुयसोगिल्ला । नियहिययं कुट्टिंती पलविउमेवं समादत्ता ॥ १ ॥ हा ! निद्दएण केणवि अडवीपडियाए दुक्खतवियाए । तक्खमेत्पन्नो पुत्तो हरिओ अहन्नाए ॥ २ ॥ किल पुत्तयस्स वयणं पिच्छिस्समहं पभायसमयम्मि । नवरं हयासविहिणा एयं मह अन्नहा विहियं ॥ ३ ॥ अडविपवेसाईयं दुक्खं दाऊण दूसहं देव ! । किं अज्जवि न हु तुट्ठो अवहरिओ जेण मह पुत्तो ? ॥ ४ ॥ वणदेवयाओ ! तुम्हं सरणम्मि समागयाए मह पुत्तो । हरिओ, ता किं जुज्जइ एत्थवि वेहा करेउं जे ? ॥ ५ ॥ अथ लब्धचेतनाऽहं मूर्च्छाविरहे गुरुशोका । निजहृदयं कुट्टयन्ती प्रलपितुमेवं समारब्धा ॥ १ ॥ हा । निर्दयेन केनाऽपि अटवीपतिताया दुःखतप्तायाः । तत्क्षणमात्रोत्पन्नः पुत्रो हृतोऽधन्यायाः ॥ २ ॥ किल पुत्रस्य वदनं प्रेक्षिष्येऽहं प्रभातसमये । नवरं हताशविधिनैतद् ममाऽन्यथा विहितम् ॥ ३ ॥ अटवीप्रवेशादिकं दुःखं दत्त्वा दुस्सहं देव ! । किमद्याऽपि न खलु तुष्टोऽपहृतो येन मम पुत्रः ? ॥ ४ ॥ वनदेवताः ! युष्माकं शरणे समागताया मम पुत्रः । हृतस्तस्मात् किं योजयति अत्राऽपि वेधाः कर्तुं ये ॥ ५ ॥ १. गुरुशोका; स्वार्थेऽत्र कः, इल्लश्च । २. वेधा: - विधाता | सुरसुन्दरीचरित्रम् Jain Education International एकादशः परिच्छेदः For Private & Personal Use Only ४२३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy