________________
दढकढिणभुयाऽपरिमियपरक्कमकंतसयलपडिवक्खो। पडिवक्खभामिणीवयणनलिणसंकोयणमयंको ॥ ७६ ॥ सूरोव्व पिहुंपयावो सीहो इव अकयपरबलासंको । उयहिव्व सुगंभीरो चंदो इव जणमणाणंदो ॥ ७७ ॥ रुवेण कामदेवो बुद्धिए सुरगुरुस्स सारिच्छो । निवसइ पमोयपत्तो राया सिरिअमरकेउत्ति ॥ ७८ ॥ पञ्चभिः कुलकम् ॥ तस्स य तिवग्गसारं रज्जसिरिं सम्ममणुहवंतस्स । वच्चंति वासराइ इंदस्स व देवलोगम्मि ॥ ७९ ॥ अह अन्नया कयाइवि अत्थाणगयस्स राइणो तस्स । विणयपणउत्तमंगो पडिहारो बंधुलो भणई ॥ ८० ॥ देव! कुसग्गपुराओ चित्तयरो चित्तकम्मर्पत्तट्ठो । नामेण चित्तसेणो समागतो चिट्ठइ दुवारे ॥ ८१ ॥ दृढकठीनभुजाऽपरिमितपराक्रमक्रान्तसकलप्रतिपक्षः । प्रतिपक्षभामिनीवदननलिनसङ्कोचनमृगाङ्कः ॥ ७६ ॥ शूर इव पृथुप्रतापः सिंहइवाऽकृतपरबलाशङ्कः । उदधिरिव सुगंभीरश्चन्द इव जनमन-आनन्दः ॥ ७७ ॥ रूपेण कामदेवः बुद्ध्या सुरगुरोः सदृशः । निवसति प्रमोदपात्रो( प्राप्तो) राजा श्रीअमरकेतुरिति ॥७८॥ पञ्चभिः कुलकम्। तस्य च त्रिवर्गसारां राज्यश्रियं सम्यगनुभवतः । वन्ति वासराणि इन्द्रस्येव देवलोके ॥ ७९ ।। अथाऽन्यदा कदापि आस्थानगतस्य राज्ञस्तस्य । विनयप्रणतोत्तमाङ्गः प्रतिहारो बन्धुलो भणति ॥ ८० ॥ देव ! कुशाग्रपुराच्चित्रकारश्चित्रकर्मप्राप्तार्थः । नाम्ना चित्रसेनस्समागतस्तिष्ठति द्वारे ॥ ८१ ॥ १. आस्थान-सभा । २. पत्तट्ठो-बहुशिक्षितः ।
१४
प्रथमः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org