SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सयलन्नपुरपहाणं नयरं सिरिहत्थिणाउरं नाम । नयरगुणोहुववेयं संकासं अमरनयरस्स ॥ ६४ ॥ दशमिः कुलकम् ॥ जत्थ य निवसइ लोओ पियंवओ धम्मकरणतल्लिच्छो । दक्खिन्नचायभोगेहिं संगओ तह कलाकुसलो ॥ ६५ ॥ जत्थ य पुरम्मि निच्वं इओ तओ बहुपओयणपरेण । भमिरजणसमुदएणं दुस्संचाराओ रैत्थाओ ॥ ६६ ॥ जत्थ य कोडिपडायापच्छाइयसयलगयणमग्गम्मि । लोओ गिम्हदिसुवि रविकरतावं न याणेइ ॥ ६७ ॥ जत्थ य पुरसम्म पुरिसा घरभित्तिनिहित्तमणिमऊहेहिं । निच्छं हयंधयारे गयंपि रोई न याणंति ॥ ६८ ॥ रम्मत्तणओ जस्स य पलोयणत्थंव आगया देवा । कोउगवक्खित्तमणा अणमिसनयणत्तणं पत्ता ॥ ६९ ॥ सकलान्यपुरप्रधानं नगरं श्रीहस्तिनापुरं नाम । नगरगुणौघोपपेतं सङ्काशममरनगरस्य ॥ ६४ ॥ दशभिः कुलकम् । यत्र च निवसति लोकः प्रियम्वदो धर्मकरणतल्लिप्सः । दाक्षिण्यत्यागभोगैः : सङ्गतस्तथा कलाकुशलः ॥ ६५ ॥ यत्र च पुरे नित्यमितस्ततः बहुप्रयोजनपरेण । भ्राम्यत्जनसमुदायेन दुस्सञ्चरा रथ्याः ॥ ६६ ॥ यत्र च कोटीपताकाप्रच्छादितसकलगगनमार्गे । लोको ग्रीष्मदिनेष्वपि रविकरतापं न जानाति ॥ ६७ ॥ यत्र च पुरे पुरुषा गृहभित्तिनिक्षिप्तमणिमयूखैः । नित्यं हतान्धकारे गतामपि रात्रिं न जानन्ति ॥ ६८ ॥ रम्यत्वात्यस्य च प्रलोकनार्थमिवऽऽगता देवाः । कौतुकावक्षिप्तमनसोऽनिमेषनयनत्वं प्राप्ताः ॥ ६९ ॥ १. रथ्या=राजमार्गः । २. रात्रिम् । ३. कौतुकावक्षिप्तमनसः । १२ Jain Education International प्रथमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy