SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ एवं चि ठिए । जो धणवाहणजीवो देवो विज्जुप्पहो य दियलोए । सो य तुमं इह सुंदर ! उप्पन्नो चित्तवेगोत्ति ॥ २३४ ॥ देवीवि चंदरेहा तत्तो आउक्खए चुया संती । उप्पन्ना वेयड्ढे नयरे सिरिकुंजरावत्ते ॥ २३५ ॥ खयरस्स अमियगइणो पियाए भज्जाए चित्तमालाए । कुच्छीए संभूया पियधूया कणगमालत्ति ॥ २३६ ॥ युग्मम् ॥ भो चित्तवेग ! पुव्विं तुब्भं जो आसि रागसंबंधो । सामन्नमुवगयाणवि तस्स फलं एरिसं जायं ॥ २३७॥ रुवं बलं च दित्ती रिद्धीवि य आसि थेविया तुम्ह । देवभवे तुह आउं विमज्झिमं थवेयं आसि ॥ २३८ ॥ एत्थवि माणुस - भवे अवरोप्पर - दंसणाओ आरब्भ । दुसहं विओय - दुक्खं संजायं तुम्ह दोण्हंपि ॥ २३९ ॥ ॥ एवञ्च स्थिते ॥ यो धनवाहनजीवो देवो विद्युत्प्रभश्च दिव्यलोके । स च त्वमिह सुन्दर ! उत्पन्नश्चित्रवेग इति ॥ २३४ ॥ देव्यपि चन्द्रलेखा तत आयुः क्षये च्युता सती । उत्पन्ना वैताढये नगरे श्रीकुञ्जरावर्त्ते ॥ २३५ ॥ खेचरस्यामितगतेः प्रियाया भार्यायाः चित्रमालायाः । कुक्षौ संभूता प्रियदुहिता कनकमालेति ॥ २३६ ॥ भोः चित्रवेग ! पूर्वं युवयोर्य आसीत् रागसम्बन्धः । श्रामण्यमुपगतयोरपि तस्य फलमीदृशं जातम् ॥ २३७ ॥ रूपं बलंच दिप्ती ऋद्धयपिचासीत् स्तोकिका तव । देवभवे तवायुः विमध्यमं स्तोकमासीत् ॥ २३८ ॥ अत्राऽपि मनुष्यभवे परस्परदर्शनादारभ्य । दुस्सहं वियोगदुःखं सञ्जातं युवयोर्द्वयोरपि ॥ २३९ ॥ १. स्तोकिका - अल्पा । ३३६ Jain Education International अष्टमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy