SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ हा कह मज्झनिमित्ते पिययम ! अइगरुय आवयं पत्तो । हा अजउत्त! इण्हि तुह विरहे नत्थि मह जीयं ॥ ६० ॥ भो भो धणदेव ! इमं सोउं खयरस्स भासियं तस्स । एत्थंतरम्मि य महं एस विगप्पो समुप्पन्नो ॥ ६१ ॥ महिलापलावसद्दो पुव्विं जो आसि इह मए निसुओ । एयदइयाए नूणं सो होही कणगमालाए ॥ ६२ ॥ तत्तो य पुरिससद्दो तयणंतरमेव जो मए निसुओ । नहवाहणस्स होही सो सद्दो एयसनस्स ॥ ६३ ॥ अहवा किं मए इमिणा विचिंतिएणं तु ताव निसुणेमि । जं किंचि कहइ एसो नियचरियं चित्तवेगोत्ति ॥ ६४ ॥ एवं विचिंतिऊणं तत्तो धणदेव ! सुणिउमाढत्तो । तव्वयणमहं सव्वं अह सो एवं समुल्लवइ ॥ ६५ ॥ हा कथं ममनिमित्ते प्रियतम ! अतिगुळपदं प्राप्तः । हा आर्यपुत्र ! इदानीं तव विरहे नास्ति मम जीवितम् ॥ ६० ॥ भो भो धनदेव ! इदं श्रुत्वा खेचरस्य भाषितं तस्य । अत्रान्तरे च मामेषो विकल्पः समुत्पन्नः ॥ ६१ ॥ महिलाप्रलापशब्दः पूर्वं य आसीदत्र मया निश्रुतः । एतद्दयिताया नूनं स भविष्यति कनकमालायाः ॥ ६२ ॥ ततश्च पुरुषशब्दस्तदनन्तरमेव यो मया निश्रुतः । नभोवाहनस्य भविष्यति स शब्द एतत्शत्रोः ॥ ६३ ॥ अथवा किं मया अनेन विचिन्तितेन तु तावन्निश्रृणोमि । यत्किञ्चित् कथयति एष निजचरित्रं चित्रवेग इति ॥ ६४ ॥ एवं विचिन्त्य ततो धनदेव ! श्रोतुमारब्धः । तद्वचनमहं सर्वं अथ स एवं समुल्लपति ॥ ६५ ॥ • १. एतस्य दयिता एतद्दयिता तस्याः । २. आरब्धः=आरम्भं कृतवान् । सुरसुन्दरीचरित्रम् अष्टमः परिच्छेदः ३०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy