SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ॐकारगुरवे नमः ॐ ह्रीं श्री अहँ नमः गौतमस्वामिने नमः नमोस्तु णं श्रमणाय भगवते महावीराय श्रीधनेश्वरमुनिविरचितम् सुरसुन्दरीचरित्रम् सुहसामन्नपइन्नासमयसमारद्धलोयकम्मस्स । अमरवइवयणधरिओ परिकुडिलो कुंतलकलावो ॥ १ ॥ कन्नासन्ने सोहइ जस्स अवत्थाणपत्थणत्थंव । चित्तब्भंतररुद्धप्पवेसकंदप्पदूउव्व ॥ २ ॥ अहवा । सोहइ जस्स सुसंगयउभयंसलुलंतकुंतलकलावा । मुत्ती सुवन्नवन्ना सकज्जलग्गव्व दीवसिहा ॥ ३ ॥ शुभ ( सुख ) श्रामण्यप्रतिज्ञासमयसमारब्धलोचकर्मणः । अमरपतिवचनधृतः परिकुटिलः कुन्तलकलापः ॥ १ ॥ कर्णाऽऽसन्ने शोभते यस्याऽवस्थानप्रार्थनार्थमिव । चित्ताभ्यन्तररुद्धप्रवेशकन्दर्पदूत इव ॥ २ ॥ अथवा शोभते यस्य सुसंगतोभयांशलुलत्कुन्तलकलापा । मूर्तिःसुवर्णवर्णा सकजलाग्रा इव दीपशिखा ॥ ३ ॥ १. सामन्नं श्रामण्यम् । सुरसुन्दरीचरित्रम् प्रथमः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy