SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ एवं च पियसहीए भणियाए मए तया समुल्लवियं । सम्ममुवलक्खियं ते धारिणि! निसुणेसु वुत्तंत्तं ॥ १२६ ॥ तुज्झेहिं समं पियसहि ! कीलित्ता ता वियालसमयम्मि । नाणाविहकोलाहिं समागया निययगेहम्मि ॥ १२७ ॥ उवरिमभूमीइ तओ नाणामणिरयणहेममइयम्मि । पल्लंके पासुत्ता पवराए हंसतूलीए ॥ १२८ ॥ अह अँडरत्तसमए दुंदुहिसदं सुणित्तु पडिबुद्धा । पिच्छामि गयणमग्गं दिव्वविमाणेहिं संकिन्नं ॥ १२९ ॥ दट्ठण देवनिवहं उज्जोइयगयणमंडलं तत्थ । सुरसुंदरिगणसहियं चिंत्ता मे एरिसा जाया ॥ १३० ॥ कत्थेरिसाइं मन्ने दिव्वविमाणाइं दिट्ठपुव्वाइं । एवंविहा य देवा देवीओ कत्थ दिट्ठाओ ॥ १३१ ॥ एवञ्च प्रियसख्या भणितया मया तदा समुल्लपितम् । सम्यगुपलक्षितं ते धारिणी ! निशृणु वृतान्तम् ॥ १२६ ॥ युष्माभिस्सह प्रियसखे ! क्रीडित्वा तस्माद्विकालसमये । नानाविधक्रीडाभिः समागता निजकगेहे ॥ १२७ ॥ उपरितनभूमौ ततो नानामणिरत्नहेममये ।। पल्यंके प्रसुप्ता प्रवरायां हंसतूलिकायां ॥ १२८ ॥ अथार्धरात्रसमये दुन्दुभिशब्दं श्रुत्वा प्रतिबुद्धा । प्रेक्षे गगनमार्ग दिव्यविमानैः सङ्कीर्णम् ॥ १२९ ॥ दृष्टवा देवनिवहमुद्योतितगगनमण्डलं तत्र । सुरसुन्दरीगणसहितं चिन्ता ममेदृशा जाता ॥ १३० ॥ कुत्रेदृशानि मन्ये दिव्यविमानानि दृष्टपूर्वाणि । एवंविधा च देवा देव्यः कुत्र दृष्टाः ॥ १३१ ॥ १. विकालसमये = सायम् । २. मीए । ३. अर्धरात्रसमये । २३४ षष्ठः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy