SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सुसिणिद्धसहीसहिया रमामि विविहासु तत्थ कीलासु । वरचित्तपत्तछिज्जयनच्चणगंधव्ववीणासु ॥ ११४ ॥ तत्थ य पिययम! अहयं सहावओ पुरिसवेसिंणी जाया । वरया य मज्झ बहवे इंति तहिं खयरपवराण ॥ ११५ ॥ वररूवकलारिद्धीओ तेसिं, जणओवि मज्झ साहेइ । न य कत्थवि मह ईच्छा जायइ तो ते निवारेइ ॥ ११६ ।। जो जो आवइ वरओ तं तं नेच्छामि जावय अहं तु । ताहे य असणिवेगो मज्झ पिया सोयमावनो ॥ ११७ ॥ दट्ठणं तं ससोगं चंपगमाला उ भणइ नियदइयं । कीसंससोगो सामिय! दीससि चिंताउरो धणियं ? ॥ ११८ ॥ तत्तो य तेण भणियं मह धूया ताव जोव्वणं पत्ता । न य इच्छइ किंपि वरं सुंदरि! गरुई इमा चिंता ॥ ११९ ॥ सुस्निग्धसखीसहिता रमे विविधासु तत्र क्रीडाषु । वरचित्रप्राप्तछेद्यकर्तनगान्धर्ववीणासु ॥ ११४ ॥ तत्र च प्रियतम ! अहकं स्वभावतः पुरुषद्वेषिणी जाता । वरकाश्च मम बहवेऽऽयन्ति( स्म) तत्र खेचरप्रवराणाम् ॥ ११५ ॥ वररूपकलार्द्धयस्तेषां जनकोऽपि माम् कथयति । न च कुत्राऽपि ममेच्छा जायते ततस्तान्निवारयति ॥ ११६ ॥ यो यो आयाति वरकस्तं तं नेच्छामि यावच्चाहन्तु । तदा चाशनिवेगो मम पिता शोकमापन्नः ॥ ११७ ॥ दृष्ट्वा तं सशोकं चंपकमाला तु भणति निजदयितम् । कस्मात् सशोकः स्वामिन् ! पश्यसि चिन्तातुरो गाढम् ॥ ११८ ॥ ततश्च तेन भणितं मम दुहिता तावद्यौवनं प्राप्ता । न चेच्छति किमपि वरं सुन्दरि ! गुर्वी इयं चिन्ता ॥ ११९ ॥ १. छिजयं-छेद्यकम् । २. वेसिण-द्वेषिणी । ३. आयाति । ४. कीस-कस्मात् । २३२ षष्ठः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy