SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ओर्णयंमुहीए तीए सज्झसवसकंपमाणत्ताए । कहकहवि हु उल्लविओ खलंतअव्वत्तवाणी ॥ ४२ ॥ गुरुविरहपीडियाए पिययम ! तं पाविओ तुडिवसेण । कुणसु सयं जं जुत्तं सरणम्मि समागया तुज्झ ॥ ४३ ॥ युग्मम् ॥ एवं तीए भणिए गंधव्वविहीए सा मए बाला । परिणीया तं मयणं देवं काऊण सैक्खिणयं ॥ ४४ ॥ अवणित्तु कमेण तओ सज्झसमेईइ विविहवयणेहिं । खणमेगं रमिऊणं सुत्तो आलिंगिऊण तयं ॥ ४५ ॥ निद्दाविगमे य मए वज्जरियं सुयणु ! वच्चिमो इहि । एरिसमायरिऊणं न हु जुत्तं अच्छिउं एत्थ ॥ ४६ ॥ दीहं नीससिएणं अह भणियं तीई हिययदइयाए । हा अज्जउत्त ! जुत्तं कमपत्तं आसि मह मरणं ॥ ४७ ॥ अवनतमुखया तया साध्वसवशकम्पमानगात्रया । कथंकथमपि खलूल्लपितः खलदव्यक्तवाचा ॥ ४२ ॥ गुरुविरहपीडितया प्रियतम ! त्वं प्रापितो दैववशेन । कुरु स्वयं यद्युक्तं शरणं समागता तव ॥ ४३ ॥ युग्मम् ॥ एवं तस्या भणिते गान्धर्वविधिना सा मया बाला । परिणीता तं मदनं देवं कृत्वा साक्षिकम् ॥ ४४ ॥ अपनीय क्रमेण ततः साध्वसमेतस्या विविधवचनैः । क्षणमेकं रङ्क्त्वा सुप्त आलिङ्ग्य तकाम् ॥ ४५ ॥ निद्राविगमे च मया कथितं सुतनो ! व्रजाव इदानीं । ईदृशमाचर्य न हु युक्तमासितुम ॥ ४६ ॥ दीर्घ निश्वस्याऽथ भणितं तया हृदयदयितया । हा आर्यपुत्र ! युक्तं क्रमप्राप्तमासीत् मम मरणम् ॥ ४७ ॥ १. अवनतमुखया तया । २. गत्तं = गात्रं = शरीरम् । ३. साक्षिकम् । ४. अपनीय = दूरीकृत्य । ५. आर्यपुत्र ! । २२० Jain Education International षष्ठः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy