SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ वसुनंदयखग्गकरो चित्तगई तस्स रक्खओ जाओ । सोवि हु अणन्नचित्तो पारद्धो तं विहिं काउं ॥ १०२ ॥ अन्नदिवसम्मि तुरियं आगच्छंती पकंपमाणतणू । दिट्ठा उ चित्तलेहा भयभीया तम्मि ठाणम्मि ॥ १०३ ॥ तं दटुं नियभगिणिं चित्तगई भणइ कत्थ तं भद्दे! । ओया सुभीसणाए एक्कल्ला एत्थ अडवीए ? ॥ १०४ ॥ कस्स व भएण गाढं कंपसि तं भगिणि! ताहि सा भणइ । नयराउ निग्गया हं परियरिया दासचेडीहिं ॥ १०५ ।। पत्ता उज्जाणम्मी तत्थ मए पूइओ कुसुमबाणो । नियगिहमागच्छंती विमोहिया झत्ति केणावि ॥ १०६ ॥ मोत्तूणं परियणं तं पलायमाणी समागया एत्थ । अडवीए ताव मए दिट्ठो कणगप्पहो सहसा ॥ १०७ ॥ . वसुनंदकखगकरश्चित्रगतिस्तस्य रक्षको जातः । सोऽपि खल्वनन्यचित्तः प्रारब्धस्तं विधिं कर्तुम् ॥ १०२ ॥ अन्यदिवसे त्वरितमागच्छती प्रकम्पमानतनुः । दृष्टा खलु चित्रलेखा भयभीता तस्मिन् स्थाने ॥ १०३ ॥ तां दृष्ट्वा निजभगिनी चित्रगति भणति कुत्र त्वं भद्रे ! आयाता सुभीषणायां एकाकीन्यत्राटव्यां ? ॥ १०४ ॥ कस्य वा भयेन गाढं कम्पसे त्वं भगिनि ! तदा सा भणति । नगरान्निगताऽहं परिवृत्ता दासचेटीभिः ॥ १०५ ॥ प्राप्तोद्याने तत्र मया पूजितः कुसुमबाणः । निजगृहमागच्छंती विमोहिता झटिति केनाऽपि ॥ १०६ ॥ मुक्त्वा परिजनं तं पलायमाना समागताऽत्र । अटव्यां तावन्मया दृष्टः कनकप्रभ:सहसा ॥ १०७ ॥ १. आयाता । १८८ पंचमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy