SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पञ्चमः परिच्छेदः अह सो दट्ठूण ममं विद्दाणमुहं गलंतनयणिल्लं । करयलनिमियेकवोलं एवं भणिउं समाढत्तो ॥ १ ॥ सुंदर ! तुह सरिसाणं उत्तमपुरिसाण जुज्जइ न काउं । अहमजणसमाइन्नो अप्पवहो कुगसंजणणो ॥ २ ॥ अन्नं च । को सि तुमं कस्स कओ केण व कज्जेण एयमायरियं ? | कीस ससोगो सुंदर ! अविरलथूलंसुऐ मुयसि ? ॥ ३ ॥ दीहं नीससिऊणं तत्तो य मए तया इमं भणियं । किं कहियाए इमाए विहलाए सुयणु ! वत्ताए ? ॥ ४ ॥ कहिएण जेण लब्भइ कोवि गुणो, तमिह साहिउ जुत्तं । अन्नह पुण तुसखंडणसरिसेणं किं नु कहिएणं ? ॥ ५ ॥ अथ स दृष्ट्वा माम् विद्राणमुखं गलन्नयनवन्तम् । करतलन्यस्तकपोलमेवं भणितुं समारब्धः ॥ १ ॥ सुन्दर ! तव सदृशानामुत्तमपुरुषाणां युज्यते न कर्तुम् । अधमजनसमाचीर्ण आत्मवधः कुगतिसञ्जननः ॥ २ ॥ अन्यञ्च । कोऽसि त्वं कस्य कुतः केन वा कार्येण एतदाचरितं ? | कस्मात् सशोकः सुन्दर ! अविरलस्थूलाश्रूणि मुञ्चसि ? ॥ ३ ॥ दीर्घनिश्वस्य ततश्च मया तदेदं भणितम् । किं कथितयाऽनया विफलया सुतनो ! वार्तया ॥ ४ ॥ कथितेन येन लभ्यते कोऽपि गुणः तमिह कथयितुं युक्तम् । अन्यथा पुनस्तुषखण्डनसदृशेन किन्नु कथितेन ? ॥ ५ ॥ १. निमियं = पं= न्यस्तम्। २. आत्मवधः - आत्महत्या । ३. अविरलानि बहूनि च तानि स्थूलाश्रूणि । सुरसुन्दरीचरित्रम् Jain Education International पंचमः परिच्छेदः For Private & Personal Use Only १७१ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy