SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ एवं विचिंतिऊणं आरुढो तम्मि तरुवरे अहयं । दाउं गलए पासं अह एवं भणिउमाढत्तो ॥ २३४ ॥ रे दिव्वं ! अन्नजन्मे दुल्लहलं भम्मि माणसे नेहं । मा मह करिज्ज एसा हु पत्थणा तुह मए विहिया ॥ २३५ ॥ अन्नं च। केवलिणो तं वयणं, सा वाया देवियावि, तं सुविणं । आसानिबंधणं मज्झ दिव्व ! सव्वं कयं अलियं ॥ २३६ ॥ एवं भणिऊण मए मुक्को अप्पा अहोमुहो झति । ताहे गाढीभूए पासम्मि सरीरभारेण ॥ २३७ ॥ रुद्धं गलयं आकुंचियाओ धमणीओ पसरिया वियणा । भग्गं लोयणजुयलं रुद्धो पवणस्स संचारो ॥ २३८ ॥ उब्वेल्लियमंगेहिं जायं उदरं च पवणपैडिहत्थं । कॅरणाइं घाइयाइं जाया अह वेयणा मंदा ॥ २३९ ॥ एवं विचिन्त्याऽऽरुढस्तस्मिन् तरुवरेऽहकम् । दत्त्वा गलके पाशमथैवं भणितुमारब्धः ॥ २३४ ॥ रे दैव ! अन्यजन्मनि दुर्लभलम्भे मानसे स्नेहम् । मा मम कुर्यात् एषा खलु प्रार्थना तव मया विहिता ॥ २३५ ॥ अन्यञ्च । केवलिनस्तं वचनं सा वाग् दैविका तं स्वप्नम् । आशानिबन्धनं मम दैव ! सर्वं कृतमलिकम् ॥ २३६ ॥ एवं भणित्वा मया मुक्तोऽऽत्माऽधोमुखो झटिति । तदा गाढीभूते पाशे शरीरभारेण ॥ २३७ ॥ रुद्धं गलकं आकुञ्चिता धमनयः प्रसृता वेदना | भग्नं लोचनयुगलं रुद्धः पवनस्य सञ्चारः ॥ २३८ ॥ उद्वेलितमङ्गैः जातमुदरं च पवनपूर्णम् । करणानि घातितानि जाता अथ वेदना मन्दा ॥ २३९ ॥ १. दैव ! देव । २. देवसंबन्धिनी दैवी, स्वार्थिके के दैविका वाचा । ३. पडिहत्थं = पूर्णम् । ४. करणानि = इन्द्रियाणि । १६८ Jain Education International चतुर्थः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy