SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्कः विषय २९७ - ३४० अष्टमः परिच्छेदः २९७ नभोवाहनसपरिवारागमनस्य दूरात् विलोकनम् । २९८ कनकमालाभयविह्वलताक्रन्दनादि । ३०० चित्रवेगेन तत्संधीरतापादनम् ३०२ नभोवाहनसमापतन-चित्रवेगनिर्भर्त्सन-आग्नेयादिबाणवर्षणम् । ३०६ नागपाशाह्वान-तत्कृतविषोर्मिसञ्जातचित्रवेगपीडामूर्च्छनम् ३०८ चित्रवेगापत्तित्राणादि । ३११ देवस्य पुनरागमनम् - पूर्वभवसम्बन्धनम् ।। ३१६ सुधर्मप्रवज्या, विविधदेशे-विहरणम् । ३१८ सूरेः पूर्वनगाँ-वर्षारात्रम् - धनवाहनप्रतिबोधायोपदेशदानम् । ३२१ धनवाहनो महिलासक्तो धर्मं कर्तुमशक्यम् । ३२२ स्त्रीचरित्रवर्णनम् तथापि स्वमहिलायां दृढरागप्रतिबन्धः । ३२५ सस्त्रीकधनवाहनस्य सन्धापूर्वं दीक्षाग्रहणम् । ३२८ सुलोचना-कनकरथ-सपत्न्याकृतो मतिसंमोहः - तेन देशान्तरे भ्रमणम् - भगिनीसाध्वीयुगलेनावलोकनम् । ३३० गुरुसमीपे तयोरानयनम् । गुरुणा स्वस्थकरणम् । ३३२ प्रव्रज्याग्रहणम् - देवभवेगमनम् इति परस्पर सम्बन्धकथनम् । ३३९ ३८० नवमः परिच्छेदः ३४० देवस्य धनवाहनमुन्युपसर्गनिवारणम् ३४१ मुनिकैवल्योत्पत्ति-देशना-उपसर्गविधायकसुरपूर्ववैरवृतान्तकथा-वैरं स्मरन् वधार्थेऽऽगमनम् । ३४९ देवस्य-स्वागामिकभवसम्बन्धीप्रश्नकेवलीप्रतिकथनम् । ३५१ चित्रवेगस्य स्वभार्याया नभोवाहनकृतापहारपश्चाद्भूतवृतान्तप्रश्नः । देवस्योत्तरम् ३५७ कनकमालां नभोवाहनादपहृत्य देवेन चित्रवेगाय समर्पणम् ३५९ चित्रवेगस्य कृतज्ञतानिवेदनम् - देवस्य वरग्रहणायाग्रहः ३६१ चित्रवेगाय विद्याधराधिपतित्वदानम् . देवान्तर्धानम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy