SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १९० पृष्ठाङ्कः विषय १८१ मातुलप्रभञ्जनस्यदीक्षा । ज्वलनप्रभादिराज्यप्राप्तिप्रभृतिवर्णनम् । १८२ ज्वलनप्रभस्य निजभ्रात्रा युद्धम् । ज्वलनप्रभपराजयश्वसुरनगरे च गमनम् । चित्रगतिज्वलनप्रभयोः पुरबहिर्गमनम् । १८३ प्रभञ्जनमुनिकेवलोत्पत्ति-देशनाश्रवण-राज्यावाप्तिप्रश्नोत्तरादि १८७ द्वयोर्विद्याराधनाय गमनम् । विधिपूर्वमारम्भः ।। १८८ तत्र निजभगिनी कनकप्रभेणोपद्रूयमाणां द्रष्टवा चित्रगतेस्तत्पृष्ठे धावनम् चित्रगति-विमोहनम् - दमघोष-प्रेषणम् १९१ ज्वलनप्रभस्य रोहिणीविद्यासिद्धिः । चित्रगतिस्वास्थ्यम् १९२ चित्रगते: स्वस्थाने प्रस्थानम् ।। १९५ मार्गे हस्तिकृतोपद्रवात् कन्यायाः परित्राणम् । १९७ कन्याचित्रगत्योर्मिथ: स्नेट-मुद्रार्पण-स्वस्थानगमनादि २०० चित्रगतेः कन्यापुरागमन - तत्पुरोद्धसताविलोकनकारणपृच्छा । २०३ कनकप्रभराज्ञः प्रमादाजिनभवनोल्लङ्घन-धरणेन्द्रसमयलङ्घनात् विद्याविनाश-पलायन-पुरलोकान्यान्यनगरगमनादि वृतान्तश्रवणम् २०६ चित्रगतेर्विस्मय-विरहदुःख-कन्यागवेषणान्यपुरभ्रमणम् २०९ चित्रवेगपाशच्छेदः । २११ कनकमालाप्राप्त्युपदर्शनम् २१३ - २५४ षष्ठः परिच्छेदः २१३ मदनमदिरे चित्रवेगचित्रगत्योः प्रच्छन्नतया गमनम् २१४ कनकमालायास्तत्रगमनम् २१५ मकरध्वजसोपालम्भ-पाशबन्धनम् २१८ चित्रवेगपाशमोचनम् २१९ चित्रगतेः कनकमालावेषधारणम् - मदनमन्दिरादिनिर्गमनादि २२० चित्रवेग-कनकमालापरस्परवार्तालापम्-गान्धर्वविधिनापरिणीतं च २२२ कनकमालाचित्रवेगयो रत्नसञ्चयनगराभिमुखं प्रस्थानं च २२३ वर्त्मनि वननिकुञ्ज क्वचन तयोर्विश्रामकरणम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy