SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ एत्थंतरम्मि सुंदरि! पडिहारनिवेइओ अणुनाओ । अत्थाणम्मि पविट्ठो एगो विजाहरकुमारो ॥ ४८ ॥ विहियपणामो रन्नो पारद्धो एरिसं स वजरिउं । विजाहराण राया वेयड्ढे आसि जो देव! ॥ ४९ ॥ संसिद्धसयलविज्जो ससुरासुरमणुयलोयविक्खाओ । सुरवाहणोत्ति नामं विज्जाहरचक्कवट्टित्ति ॥ ५० ॥ अवमाणवज्जियं जो विजाहररायलच्छिमणुहविउं । विक्खायजसं पुत्तं निययपए ठाविऊण तुमं ॥ ५१ ॥ संसारवासभीओ नाऊण अंसारयं विभूईए । रज्जसिरिं अवउज्झिय पडग्गलग्गं जरतणंव ॥ ५२ ॥ सिरिउसहनाहजिणवरवजरियं सव्वविरइरूवं जो । चारितं पडिवनो चित्तंगयमुणिवरसमीवे ॥ ५३ ॥ अत्रान्तरे सुन्दरि ! प्रतिहारनिवेदितोऽनुज्ञातः । आस्थाने प्रविष्ट एको विद्याधरकुमारः ॥ ४८ ॥ विहितप्रणामो राज्ञः प्रारब्ध ईदृशं स कथयितुम् । विद्याधराणाम् राजा वैताढ्येऽऽसीत् यो देव ! ॥ ४९ ॥ संसिद्धसकलविद्यः ससुरासुरमनुजलोकविख्यातः । सुरवाहन इति नामा विद्याधरचक्रवर्तीति ॥ ५० ॥ अपमानवर्जितं यो विद्याधरराजलक्ष्मीमनुभूय । विख्यातयशसं पुत्रं निजकपदे स्थापयित्वा त्वाम् ॥ ५१ ॥ संसारवासभीतो ज्ञात्वा असारतां विभूत्याः । राज्यश्रियमपोज्झ्य पटाग्रलग्नं जरत्तृणमिव ॥ ५२ ॥ श्रीऋषभनाथजिनवरकथितं सर्वविरतिरूपं यः । चारित्रं प्रतिपन्नश्चित्राङ्गदमुनिवरसमीपे ॥ ५३ ॥ १. असारताम् । २. अपोज्झय-त्यक्त्वा । ३. जरतृणमिव । सुरसुन्दरीचरित्रम् चतुर्थः परिच्छेदः १३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy