SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ता भविव्वं केवि एत्थ नणु कारणेण ताहे मए । चूयलया वहरिया समागया अह इमं भणिया ॥ ६ ॥ कत्थ इमो तूररवो केणव कज्जेण सम्मेमुवलब्भ । आगंतूणं भद्दे ! सिग्धं चिय कहसु अम्हाणं ॥ ७ ॥ गंतूणं चूयलया खणंतराओ समागया धणियं । विच्छायवयणकमला पुट्ठा य मए इमं भणइ ॥ ८ ॥ एतो विणिग्गयाए अमियगइगिहस्स दारदेसम्म । भूरिजणसंकुलम्मी मए न लद्धो पवेसोवि ॥ ९॥ तत्तो य बंधुदत्तो पैत्थुयवत्थुम्मि पुच्छिया भणइ । वरणम्मि एस भद्दे ! महोच्छवो कणगमालाए ॥ १० ॥ सिरिगंधवाहणसुओ गंगावत्तम्मि खयरनयरम्मि । नहवाहणोत्ति सुम्मइ तस्स विन्ना कणयमाला ॥ ११॥ तस्माद्भवितव्यं केनापि अत्र ननु कारणेन तदा मया । चूतलता व्याहृता समागताऽथेदं भणिता ॥ ६ ॥ कुत्राऽयं तूर्यरवः केन वा कार्येण सम्यगुपलभ्य । आगत्य भद्रे ! शीघ्रं चैव कथय अस्माकम् ॥ ७ ॥ गत्वा चूतलता क्षणान्तरात्समागता गाढम् । विच्छायवदनकमला पृष्टा च मयेदम् भणति ॥ ८ ॥ इतो विर्निंगतया अमितगतिगृहस्य द्वारदेशे । भूरिजनसङ्कुले मया न लब्धः प्रवेशोऽपि ॥ ९ ॥ ततश्च बन्धुदत्तः प्रस्तुतवस्तुनि पृष्टो भणति । वरण एष भद्रे ! महोत्सवः कनकमालायाः ॥ १० ॥ श्रीगन्धवाहनसुतो गङ्गावर्त्ते खेचरनगरे | नभोवाहन इति श्रूयते तस्य वितीर्णा कनकमाला ॥ ११ ॥ १. व्याहृता । २. उपलभ्य = विज्ञाय । ३. पत्थुयवत्थुम्मि = प्रस्तुतवस्तुनि । ४. वितीर्णा । चतुर्थः परिच्छेदः १३० Jain Education International For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy