SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ नाणानेवत्थेणं नायरलोएण परिगया जाव | पविसामो ता दिट्ठ दूराओ मयणदेवहरं ॥ ११३ ॥ युग्मम् ॥ रइजुत्तमयणपूयणनिमित्तमित्तेण पउरलोएण । पडिपुत्रं सुविलासं उत्तुंगं तुंगपागारं ॥ ११४ ॥ उद्दामर्वज्जंत अच्छंतवरमद्दलं मत्तवरकामिणीसंघकयगुंदैलं । चच्चरीसद्द अक्खित्तकामुयजणं पडहियासद्दनच्चंतबहुवामणं ॥ ११५ ॥ पिययमासत्तनररुद्धकयलीहरं दोलियारूढपुरबालियासुंदरं । सविडवेसाजणारद्धजलकीडयं सलिलसंपायकयकद्दर्मुप्पीलयं ॥ ११६ ॥ तं मज्झे पविसित्ता दट्ठूण रईए संजुयं मयणं । निग्गंतूणं दोण्णिवि उवविट्ठा बौरवेई ॥ ११७ ॥ नाणविहकीलाहिं कीलंतं पुरजणं पुलोएं तो । जाव खणंतरमेगं कुमर ! अहं तत्थ अच्छामि ॥ ११८ ॥ नानानेपथ्येन नागरलोकेन परिगता यावत् । प्रविशावस्तस्माद्दष्टं दूरात् मदनदेवगृहम् ॥ ११३ ॥ युग्मम् ॥ रतियुक्तमदनपूजननिमित्तेन प्रचुरलोकेन । प्रतिपूर्णं सुविलासमुत्तुङ्गं तुङ्गप्राकारम् ॥ ११४ ॥ उद्दामवाद्यमानात्यन्तवरमर्दलं मत्तवरकामिनीसंघकृतगुन्दलम् । चर्चरीशब्दाक्षिप्तकामुकजनं पटहिकशब्दनृत्यन्बहुवामनम् ॥ ११५ ॥ प्रियतमाऽऽसक्तनररूद्धकदलीगृहं दोलाऽऽरूढपुरबालिकासुन्दरम् । सविटवेश्याजनाऽऽरब्धजलक्रीडकम् सलिलसम्पातकृतकर्द्दमसङ्घातकम् ॥ ११६ ॥ तन्मध्ये प्रवेश्य दृष्ट्वा रत्या संयुक्तं मदनम् । निर्गत्य द्वावप्युपविष्टौ द्वारवेदिकायाम् ॥ ११७ ॥ नानाविधक्रीडाभिः क्रीडन्तं पुरजनं पश्यन् । यावत्क्षणान्तरमेकं कुमार ! अहं तत्राऽऽसे ॥ ११८ ॥ १. वज्जंतं = वाद्यमानम् । * गुंदलं = आनन्दध्वनिः । २. उप्पीलो = संघातः । ३. द्वारवेदिकायाम्। ४. पश्यन् । १०६ Jain Education International तृतीयः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy