SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ दंसियमयणवियारं महिलाजणहिययमोहणमुदारं । अह कमसो संपत्तो अहयं नवजोव्वणारंभं ॥ २९ ॥ अन्नम्मि दिणम्मि अहं समाणजोव्वणवयंसपरियरिओ । पत्तो अणेयतरुसंडमंडियं मणहरुज्जाणं ॥ ३० ॥ पारद्धविविहकीला चिट्ठामो जा खणंतरं तत्थ । ताव य गयणे दिट्ठा दिव्वविमाणाण रिंछोली ॥ ३१ ॥ पसरंतपवररयणोरुदित्तिविच्छुरियनहयलाऽऽभोया । उत्तरदिसा पर्यट्टा सुरसुंदरी गेयसोहिल्ला ॥ ३२॥ युग्मम् ॥ तं दट्ठ मए भणियं कत्थ इमो हंदि ! देवसंदोहो । चलिओ चलंतकुंडलमुत्ताहलधवलगंडयलो ? ॥ ३३ ॥ ईसि हसिऊण भणियं मज्झ वेयंसेण बंधुदत्तेण । सुपसिद्धमेव एवं वेयड्डनगे वसंताणं ॥ ३४ ।। दर्शितमदनविकारं महिलाजनहृदयमोहनमुदारं । अथ क्रमशः संप्राप्तोऽहकं नवयौवनारभ्भम् ॥ २९ ॥ अन्ये दिनेऽहं समानयौवनवयस्यपरिवृतः । प्राप्तोऽनेकतरुखण्डमण्डितं मनोहरोद्यानम् ॥ ३० ॥ प्रारब्धविविधक्रीडा तिष्ठामो यावत् क्षणान्तरं तत्र । तावच्च गगने दृष्टा दिव्यविमानानां पतयः ॥ ३१ ॥ प्रसरत्प्रवररत्नोरुदिप्तिविच्छुरितनभस्तलाऽऽभोगा । उत्तरदिग् प्रवृत्ता सुरसुन्दरी गेयशोभावती ॥ ३२ ॥ युग्मम् ॥ तां दृष्ट्वा मया भणितं कुत्रायं हन्दि ! देवसन्दोहः । चलितश्चलत्कुण्डलमुक्ताफलधवलगंडस्थल: ? ॥ ३३ ॥ ईषद्धसित्वा भणितं मम वयस्येन बन्धुदत्तेन । सुप्रसिद्धमेव एतद्वैताढयनगे वसताम् ॥ ३४ ॥ १. अहकम् , स्वार्थे कः । २. कीला-क्रीडा । ३. प्रवृत्ता । ४. ईषत् । ५. वयस्येन-मित्रेण। ९२ तृतीयः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy