________________
८६८
गंथग्गमिमीए इमं छंदेणाणुट्ठहेण गणिऊण । पाएण दससहस्सा हंदि सिलोयाण संठवियं ॥ १०५४ ॥
समत्तो नवमो भयो ।
समराइच्चकहा समत्ता ॥
Jain Education International
ग्रन्थाग्रमस्या इदं छन्दसाऽनुष्टुभा गणयित्वा । प्रायेण दश सहस्राणि हन्दि श्लोकानां संस्थापितम् ।। १०५४ ||
इत्याचार्य श्रीयाकिनीमहत्तरा सूनुपरमसत्यप्रियहरिभद्राचार्यविरचितायाः प्राकृतबन्ध गुम्फितायाः समरादित्यकथायाः सौराष्ट्रदेशान्तर्गतवलभीवास्तव्येन श्रावक हर्ष चन्द्रात्मजेन
पण्डित भगवानदासेन कृते संस्कृतच्छायानुवावे नवमं भवग्रहणं समाप्तम् ॥
इस ग्रन्थ को अनुष्टुप् छन्द के अनुसार गिनकर लगभग दश हजार श्लोकों वाला निर्धारित किया ।। १०५४ ।।
नवम भव समाप्त ।
[ समराइच्चकहा
समरादित्य कथा समाप्त ॥
For Private & Personal Use Only
www.jainelibrary.org