________________
५६
कण्हो सोहा - सुअं तं चिअ १०२ तरुण - सिणेहोल्ल- दिट्टिप्पुलंतो जिग्घंतो दिग्घआलं हिरि-भर-णमिए सीस - भाए वहूए । तो दे मोदेण सूदोवणिअणिअ-रहं सेरमारोहअंतो । गेहं पट्टेइ साहं पहरिसमह सो१०३ तुंदिलेहिं बलेहिं ॥ ६१ ॥
मुरहरो रह-रोविअ - कामिणी- परिवुदो रिवुदोह - णिरंकुसो । उवरि सो वरिसोदिअ - विज्जुलो पमुदिरों मुदिरो विअ रेहइ ॥६२॥
बल - रोप्पिणेअ-कअवम्म- सच्चकि- प्पमुहेहि विहि- णिवहेहि९०४ संवुदो । सरं दुवारवइमाविसेइ सो अमरावई विअ पुरंदरे हरी ॥ ६३॥ [ इअ उसाणिरुद्धे तीओ सग्गो ] १०५
कृष्णः स्नुषासुतं तमेव तरुणस्नेहार्द्रदृष्टिः प्रलोकयजिघ्रन् दीर्घकालं ह्रीभरनमिते शीर्षभागे वध्वाः । ततस्तौ मोदेन सूतोपनीतनिजरथे स्वैरमारोपयगेहं प्रतस्थे सार्धं प्रहर्षमहसा तुन्दिलैर्बलैः ॥ ६१ ॥
मुरहरो रथरोपितकामिनीपरिवृतो रिपुद्रोहनिरङ्कुशः । उपरि स वर्षोदितविद्युत्प्रमोदशीलो मुदिर इवाजत ॥६२॥
बलरौक्मिणेयकृतवर्मसात्यकिप्रमुखैर्वृष्णिनिवहैः संवृतः । स्वपुरं द्वारवतीमाविशत्सोऽमरावतीमिव पुरंदरे हरिः ॥६३॥ ॥ इत्युषानिरुद्धे तृतीयः सर्गः ॥
(१०२) Also विअ. (१०४) णिववेहि.
उसाणिरुद्धं
Jain Education International
(१०३) पहरिसमहसा.
(१०५) ॥ इति उषानिरुद्धे तृतीयः सर्गः ॥
For Private & Personal Use Only
www.jainelibrary.org