SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ५६ कण्हो सोहा - सुअं तं चिअ १०२ तरुण - सिणेहोल्ल- दिट्टिप्पुलंतो जिग्घंतो दिग्घआलं हिरि-भर-णमिए सीस - भाए वहूए । तो दे मोदेण सूदोवणिअणिअ-रहं सेरमारोहअंतो । गेहं पट्टेइ साहं पहरिसमह सो१०३ तुंदिलेहिं बलेहिं ॥ ६१ ॥ मुरहरो रह-रोविअ - कामिणी- परिवुदो रिवुदोह - णिरंकुसो । उवरि सो वरिसोदिअ - विज्जुलो पमुदिरों मुदिरो विअ रेहइ ॥६२॥ बल - रोप्पिणेअ-कअवम्म- सच्चकि- प्पमुहेहि विहि- णिवहेहि९०४ संवुदो । सरं दुवारवइमाविसेइ सो अमरावई विअ पुरंदरे हरी ॥ ६३॥ [ इअ उसाणिरुद्धे तीओ सग्गो ] १०५ कृष्णः स्नुषासुतं तमेव तरुणस्नेहार्द्रदृष्टिः प्रलोकयजिघ्रन् दीर्घकालं ह्रीभरनमिते शीर्षभागे वध्वाः । ततस्तौ मोदेन सूतोपनीतनिजरथे स्वैरमारोपयगेहं प्रतस्थे सार्धं प्रहर्षमहसा तुन्दिलैर्बलैः ॥ ६१ ॥ मुरहरो रथरोपितकामिनीपरिवृतो रिपुद्रोहनिरङ्कुशः । उपरि स वर्षोदितविद्युत्प्रमोदशीलो मुदिर इवाजत ॥६२॥ बलरौक्मिणेयकृतवर्मसात्यकिप्रमुखैर्वृष्णिनिवहैः संवृतः । स्वपुरं द्वारवतीमाविशत्सोऽमरावतीमिव पुरंदरे हरिः ॥६३॥ ॥ इत्युषानिरुद्धे तृतीयः सर्गः ॥ (१०२) Also विअ. (१०४) णिववेहि. उसाणिरुद्धं Jain Education International (१०३) पहरिसमहसा. (१०५) ॥ इति उषानिरुद्धे तृतीयः सर्गः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy