SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ योगीन्दुदेवविरचितः १८८ [ अ० २, दोहा ६७ इत्यभिप्रायः ।। ६६ ।। एवं मोक्षमोक्षफलमोक्षमार्गादिप्रतिपादकद्वितीयमहाधिकारमध्ये निश्चयनयेन पुण्यपापद्वयं समानमित्यादिव्याख्यानमुख्यत्वेन चतुर्दशसूत्रस्थलं समाप्तम् । अथानन्तरं शुद्धोपयोगादिप्रतिपादनमुख्यत्वेनैकाधिकचत्वारिंशत्सूत्रपर्यन्तं व्याख्यानं करोति । तत्रान्तरस्थलचतुष्टयं भवति । तद्यथा । प्रथमसूत्रपञ्चकेन शुद्धोपयोगव्याख्यानं करोति, तदनन्तरं पञ्चदशसूत्रपर्यन्तं वीतरागस्वसंवेदनज्ञानमुख्यत्वेन व्याख्यानम्, अत ऊर्ध्वं सूत्राष्टकपर्यन्तं परिग्रहत्यागमुख्यत्वेन व्याख्यानं, तदनन्तरं त्रयोदशसूत्रपर्यन्तं केवलज्ञानादिगुणस्वरूपेण सर्वे जीवाः समाना इति मुख्यत्वेन व्याख्यानं करोति । तद्यथा । रागादिविकल्पनिवृत्तिस्वरूप शुद्धोपयोगे संयमादयः सर्वे गुणास्तिष्ठन्तीति प्रतिपादयतिसुद्धहँ संजम सीलु तर सुद्धहँ दंसणु णाणु | सुद्ध कम्मक्ख हवइ सुद्धउ तेण पहाणु ॥ ६७ ॥ शुद्धानां संयमः शीलं तपः शुद्धानां दर्शनं ज्ञानम् । शुद्धानां कर्मक्षयो भवति शुद्धो तेन प्रधानः ॥ ६७॥ सुद्धहं इत्यादि । सुद्धहं शुद्धोपयोगिनां संजमु इन्द्रियसुखाभिलाषनिवृत्तिबलेन षड्जीवनिकायहिंसानिवृत्तिबलेनात्मना आत्मनि संयमनं नियमनं संयमः स पूर्वोक्तः शुद्धोपयोगिनामेव । अथवोपेक्षासंयमापहृतसंयमौ वीतरागसरागापरनामानौ तावपि तेषामेव संभवतः । अथवा सामाप्रपंचसे उत्पन्न हुए हैं । जब तक ये चित्तमें हैं, तब तक बाह्य क्रिया क्या कर सकती है ? कुछ नहीं कर सकती ॥ ६६ ॥ इस तरह मोक्ष, मोक्षफल, मोक्षमार्गादिका कथन करनेवाले दूसरे महा अधिकारमें निश्चयनयसे पुण्य पाप दोनों समान हैं, इस व्याख्यानकी मुख्यतासे चौदह दोहे कहे । आगे शुद्धोपयोग कथनकी मुख्यतासे इकतालीस दोहोंमें व्याख्यान करते हैं, और आठ दोहोंमें परिग्रहत्यागके व्याख्यानकी मुख्यतासे कहते हैं, तथा तेरह दोहोंमें केवलज्ञानादि गुणस्वरूपकर सब जीव समान हैं, ऐसा व्याख्यान है । अब प्रथम ही रागादि विकल्पकी निवृत्तिरूप शुद्धोपयोगमें संयमादि सब गुण रहते हैं, ऐसा वर्णन करते हैं -[ शुद्धानां ] शुद्धोपयोगियोंके ही [ संयमः शीलं तपः ] पाँच इन्द्रिय छट्टे मनको रोकनेरूप संयम शील और तप [ भवति ] होते हैं, [ शुद्धानां ] शुद्धोके ही [ दर्शनं ज्ञानं ] सम्यग्दर्शन और वीतरागस्वसंवेदनज्ञान और [ शुद्धानां ] शुद्धोपयोगियोंके ही [ कर्मक्षयः ] कर्मोंका नाश होता है, [तेन] इसलिये [ शुद्धः ] शुद्धोपयोग ही [ प्रधानः ] जगतमें मुख्य है | भावार्थ- शुद्धोपयोगियोके पाँच इन्द्रिय छट्टे मनका रोकना, विषयाभिलाषाकी निवृत्ति, और छह कायके जीवोंकी हिंसा से निवृत्ति, उसके बलसे आत्मामें निश्चल रहना, उसका नाम संयम है, वह होता है, अथवा उपेक्षासंयम अर्थात् तीन गुप्तिमें आरूढ और उपहृतसंयम अर्थात् पाँच समितिका पालना, अथवा सरागसंयम अर्थात् शुभोपयोगरूप संयम और वीतरागसंयम अर्थात् शुद्धोपयोगरूप परमसंयम वह For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001876
Book TitleParmatmaprakasha and Yogsara
Original Sutra AuthorYogindudev
AuthorA N Upadhye
PublisherParamshrut Prabhavak Mandal
Publication Year2000
Total Pages550
LanguageSanskrit, Hindi, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy