SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ परमात्मप्रकाशः -दोहा १७ ] १३१ "हस्ते चिन्तामणिर्यस्य गृहे यस्य सुरद्रुमः। कामधेनुर्धनं यस्य तस्य का प्रार्थना परा॥"॥१५॥ __ अथ यैः षड्द्रव्यैः सम्यक्सविषयभूतैत्रिभुवनं भृतं तिष्ठति तानीदृक् जानीहीत्यभिप्राय मनसि संपधार्य सूत्रमिदं कथयति दव्वइँ जाणहि ताइँ छह तिहुयणु भरियउ जेहि। आइ-विणास-विवज्जियहि णाणिहि पभणियएहि ॥ १६ ॥ द्रव्याणि जानीहि तानि षट् त्रिभुवनं भृतं यैः । आदिविनाशविवर्जितैः ज्ञानिभिः प्रभणितैः ॥ १६ ॥ दव्वई इत्यादि । दव्वई द्रव्याणि जाणहि वं हे प्रभाकरभट्ट ताई तानि परमागमप्रसिद्धानि । कतिसंख्योपेतानि छह पडेव । यैः द्रव्यैः किं कृतम् । तिहुयणु भरियउ त्रिभुवनं भृतम् । जेहिं यैः कर्तृभूतैः । पुनरपि किंविशिष्टैः । आइविणासविवज्जियहिं द्रव्यार्थिकनयेनादिविनाशविवर्जितैः । पुनरपि कथंभूतैः । णाणिहि पभणियएहिं ज्ञानिमिः प्रभणितैः कथितैश्चेति । अयमत्राभिमायः। एतैः षड्भिर्द्रव्यैर्निष्पन्नोऽयं लोको न चान्यः कोऽपि लोकस्य हर्ता कर्ता रक्षको वास्तीति । किं च । षड्द्रव्याणि व्यवहारसम्यक्सविषयभूतानि भवन्ति तथापि शुद्धनिश्चयेन शुद्धात्मानुभूतिरूपस्य वीतरागसम्यक्त्वस्य नित्यानन्दैकस्वभावो निजशुद्धात्मैव विषयो भवतीति ॥ १६॥ अथ तेषामेव षड्द्रव्याणां संज्ञां चेतनाचेतनविभागं च कथयति जीउ सचेयणु दव्वु मुणि पंच अचेयण अण्ण । पोग्गल धम्माहम्मु णहु काले सहिया भिण्ण ।। १७ ॥ जीवः सचेतनं द्रव्यं मन्यस्व पञ्च अचेतनानि अन्यानि । पुद्गलः धर्माधर्मों नभः कालेन सहितानि भिन्नानि ॥ १७ ॥ मात्र हैं, सम्यक्त्व ही कल्पवृक्ष कामधेनु चिंतामणि है, ऐसा जानना ।।१५।। आगे सम्यक्त्वके कारण जो छह द्रव्य हैं, उनसे यह तीनलोक भरा हुआ है, उनको यथार्थ जानो, ऐसा अभिप्राय मनमें रखकर यह गाथा-सूत्र कहते हैं-हे प्रभाकरभट्ट, तू [तानि षड्द्रव्याणि] उन छहों द्रव्योंको [जानीहि] जान, [यैः] जिन द्रव्योंसे [त्रिभुवनं भृतं] यह तीन लोक भर रहा है, वे छह द्रव्य [ज्ञानिभिः] ज्ञानियोंने [आदिविनाशविवर्जितः] आदि अंतकर रहित द्रव्यार्थिकनयसे [प्रभणितैः] कहे हैं ॥ भावार्थ-यह लोक छह द्रव्योंसे भरा है, अनादिनिधन है, इस लोकका आदि अंत नहीं है, तथा इसका कर्ता, हर्ता व रक्षक कोई नहीं है । यद्यपि ये छह द्रव्य व्यवहारसम्यक्त्वके कारण हैं, तो भी शुद्धनिश्चयनयकर शुद्धात्मानुभूतिरूप वीतरागसम्यक्त्वका कारण नित्य आनंद स्वभाव निज शुद्धात्मा ही है ।१६।। आगे उन छह द्रव्योंके नाम कहते हैं-हे शिष्य, तू [जीवः सचेतनद्रव्यं] जीव चेतनद्रव्य है, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001876
Book TitleParmatmaprakasha and Yogsara
Original Sutra AuthorYogindudev
AuthorA N Upadhye
PublisherParamshrut Prabhavak Mandal
Publication Year2000
Total Pages550
LanguageSanskrit, Hindi, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy